पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६८.० ] १४ मण्डलम् ३२५५ मध्वर्युर्युवा पक्ष्यतीत्येवमर्धमित्यर्थं य तमो यज्ञ उत्पते – म अय युवाम् इन्द्रावणी इये अहाय अद्य महे महते । महदू दाम दापयितुमित्यर्थ । म च केवलाताय कि ताई । सुन्नाय सुखाय मद्दते व आवर्तनमान मस्यायसंयति ॥ १ ॥ बेङ्कक्षित्र युवयो उयत यज्ञ सप्रोति मनोरिव यजमानस्य यागार्थम् आववर्तत्, य वाम् इजाणार्थम् अय मते घ सुसाम महति यज्ञे, तस्येति ॥ १ ॥ ता हि श्रेष्ठ दे॒वता॑ता तुजा शूरा॑णा॒ शवि॑वा॒ा वा हि भू॒तम् । म॒धोन॒ां मंहि॑ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा सर्वेसेना || २ || 1 ता । हि । श्रेष्टहा॑ । दे॒वऽतता ॥ तुना । सूरोणाम् । दार्जिछा । ता | हि । भुतम् । म॒घोना॑म् । महि॑ष्ठा । तु॒वि॒ऽशु॒ग्मा॑ | ऋ॒तेन॑ ॥ वृ॒न॒ऽतुरो | सर्व॑ऽसेना ॥ २ ॥ स्कन्द० यायुक्तगुण वा वो इन्द्रावणी | दि इति पदपूरण श्रेष्ठा अतिशयन प्रशस्यौ देवताता 'सर्वदेवातातिङ्' (पा ४,४,१४१ ) इत्येयमय स्वार्गे साविद् प्रत्यय दयौ दुजा सिता अनूणाम्। कि शूराणाम् मध्ये शविष्ठा अतिशयन बलवन्तौ ता हि दिशब्द एयायें ताबेच भूतम् भयय युवाम् । गभोनामू धनपा च मध्ये माहेण 'यहते' ( निघ ३, २०) इति धानकर्मा अतिशयेन दातारी इविगुष्मा बहुदले ६ ऋतैन सरपन घ वज्रेण च रामस्य हिसितारी सर्वसेना सर्वाभि सेवाभितो ॥ २ ॥ कोहि यज्ञे हिंसितारी शत्रूणाम् तथा शुराणाम् मध्ये 'शसिशपेन्द्र लिन सौ हि अमूहम् धनवताम् अतिशपेन दानवन्तौ दहुब" सत्यतैव नस्य हिंसितारी समप्रसेनी ॥ २ ॥ ता गृ॑णीहि नम॒स्ये॑भिः शूपैः सुरिन्द्रानरु॑णा चकाना | ने॑णा॒न्यः शम॑सा॒ हन्तं॑ वृ॒त्रं सिप॑त्य॒न्यो वृजने॑षु॒विः ॥ ३ ॥ ता । गृहि॒ । नम॒स्ये॑भि । शुभै | सु॒नेभि॑ | इन्द्रावरु॑णा | चुकाना । बने॑ण । अ॒न्य | रात्र॑सा । हन्ति । वृत्रम् | सिस॑ति । अ॒न्य । बृजने॑षु । विश्वं॑ ॥ ३ ॥ J स्कन्द० ता तो गृणीहि शात्मन एवायसन्तरात्मन प्रैप तु है अन्तरात्मन् । नच कदौ । कि साईं | नमस्येमि परिचरणीये शव वदोयसनान्क्षणे बकै सह सुम्दोभ सुखै । स्तोतॄणाम् सुखकरैसिमर्थ । कौ तौ । उच्यते - इन्द्रावराणी चनामा कामयमानौ च स्तुती । परोच यच्छन्दमध्याहस्यैकवाक्यता नेय मयोमध्य बज्रण अय एक इन्द्र शवमा नयो वि ६६ गुणीत मृको छ हभ 30 मुको २. सुप्रीि ७७ शुष्मा न मूको 13 दिन १२ तस्य रवि तस्ये नेप ५ ६६* मूको ९९ "येनारहि वि वाल रक्ष १४ अगम्भूको ८ मालि वि' अ