पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गमछेदै सभाध्ये [ अ५, अ, ब ११. बलेन च हन्ति वृजम् असुरम् मेधं वा सिपाक नन्तम् अन्यः इतरः वरुणः जनेषु 'बृजनम्' ( निघ २१ ) इति बनाम, तृतीयायें चात्र सप्तमी । स्वसेनालक्षणैईलैः विप्रः मेधावी ॥ ३ ॥ 1 बेहु० तौ स्तुहि नमस्यैः तयोरुतिः सुखै इन्द्रावरुणौ वध्यमानी रायोः अन्यः यन्त्रमादाय चलेन हन्ति शत्रुम् | सेवते अन्यः दुश्चरिषु नरं घुिः बरुणः मेधावी ॥ ३ ॥ नाश्च यन्नरच बाबुधन्त विश्वे॑ दे॒वासो॑ न॒रां स्वसू॑र्ताः । भैम्य॑ इन्द्रावरुणा महि॒त्वा द्यौच॑ पृथिवि भृतमुख ॥ ४ ॥ आः । च॒ ॥ यत् । नर॑ । च॒ । ध॒वृधन्त॑ । विश्वे॑ । दे॒षास॑ः । न॒शम् । स्वसू॑र्ताः । प्र | ए॒भ्यः॒ | ह॒न्द्रा॒ावरु॑णा॒ा । म॒हि॒ऽवा | चौः । च । पृथि॒व । भुत॒म् । व इति॑ ॥ ४ ॥ स्कन्द० साः स्त्रियश्च यत् सौ नरः च मनुष्याच वाजघन्त स्तुतिभिर्वर्धयन्ति विश्वे सर्वे देवाः नराम् षष्टी निर्देशाद् उपकर्तुमिति शेषः । मनुष्याणामुपकर्तुम् स्वगुत: स्वयसैवा- भ्युद्यता स्थोत्साहेनैव मनुष्याणामुपकारिण इत्यर्थः । यच्छन्दहुवेस्तच्छन्दोघ्याव्यः । म इत्येतस्य सम्बन्धि मूत्रमिति चतुर्भपादस्थम् आफ्यातम् तृतीयेऽपि पादेऽनुपकव्यम् । प्र भूतम् भू प्राप्तावियस्थान्तणतव्यस्येदं रूपम् । प्रकर्षण प्रापयतम् धनानि दत्तमित्यर्थः । एभ्यः अरमर्थ्य है इन्द्रावरुणौ ! महित्वा स्वेन 'माहात्म्येन न केवळाविद्वावर किं वरें। चौः च । चन्शब्दात् त्वमदि हे पृथिवि ! म भूतम् उतीं विस्तीर्णे | इन्द्रावरुणयोः प्रसाद्देन युव द्यावापृथियौ प्रभूतम् इत्येवम् अनेन्द्रावरुणयोः प्राधान्याद् द्यावापृथिव्योइच गुणभावाद् पेन्द्रावरुणत्वयाऽविरोध ॥ ४ ॥ घेङ्कट० देयपदन्यः देवाच यदा अवीवृधन्त मस्तव, 'देवानां मध्ये ये स्वयमेव उद्गुण: 1 तदा एभ्यः देवेभ्यो देवपत्तीभ्यश्च प्र अभवतम् महत्वेन हे इन्द्रावरणौ ! हे द्यावापृथिच्यो ! विस्तीर्ण युवां च प्राभूतम् पुढे साहाय्याय — ॥ ४ ॥ स इत् सु॒दाः स्वयँ ऋ॒तावेन्द्रि॒ यो चौ वरुण॒ दश॑ति॒ त्मन् । या सवि॒षस्दान् ॥ ५॥ सः । इन् । सु॒ऽदानु॑ः ॥ स्त्रया॑न् । ऋ॒तवः॑ । इन्द्र । यः । वा॒ाम् । ब॒रु॒णा॒ । दाश॑त | त्मन् । इ॒पा | सः । द्वि॒षः । ततो॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒वि॒श्वत॑ः । च॒ । जना॑न् ॥ ५ ॥ स्कन्द० इन सब्द एवार्धे | सः एव प्रदोनुः शोभनो दाता स्ववान् धनसंच नवा मांश्च । मः किं करोति । उच्यते – इन्द्रा। "अभ्यतरनाानेदं तदेकदेशावाद् उम्रयोरभिधानम् इन्द्रदेशको! 1-1, कं ठन्न॰॰॰तरः मूको, मेयाविन्यको. ३. सजे वि ४-४ माहावेज फो ५. मन्दानि विदा वि' अॅ. वि' '; थानापर्ये पः स १२. भू८ि सदामा पत्र वियप को. स सबै हम, नामयों यः ९ माहित