पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५८ ऋग्वेदै सभाष्ये [ अ५, अ १, व ५२. स्कन्द्र० क्षपि च नः अस्माकम् सुनावः 'शोमनाः शावारो यस्य स सुनाः | शोभनरक्षण' । देवा देवा गोपायिता यस्य स देवगोपाः सूरिम्यः ‘सूरिः' ( निघ ३, १६ ) इति स्तोतॄनाम, पष्टवयें चात्र चतुर्थी | स्तोतॄणां हे इन्द्रावरुणा | रविः धनम् स्यात युवयोः मसादेन भवेत् । येषाम् अस्माकं युवयोरेव प्रसादेन शुष्मः " यलम् मृतना सद्मामेषु सामान् अभिबभूवान् । शत्रूनभिभवन्नित्यर्थः । सः एव चुम्ना यशसि वा अन्नानि वा धनानि प्रतिरते प्रवर्धयति तरिः त्वरिता तूर्विता चा शत्रूणाम् ॥ ७ ॥ बेट० अपि च धस्मभ्य शोभनपालन: देवा गोतारों स यस्य स्तोतृभ्वी हे इन्द्रावरणी! रथिः स्वात्" 1 येषाम् अस्माकं बलं सङ्मामेषु शत्रून् अभिभवत् सद्यः एव धनानि प्र वर्धयति तरमशीलम् ॥ ७ ॥ नू न॑ इन्द्रावरुणा गृण॒ाना पृ॒ङ्क्तं॑ र॒यिं सो॑च॒न॒साय॑ दे॒वा ॥ इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धोऽपो न नि॒वा दु॑रि॒ता त॑रेम || ८ || नु । नः॒ः । इ॒न्द्रावरुणा । गुणाना | पूण् । र॒यिम् । सौश्रवसाय॑ । दे॒वा । इ॒त्था 1 गृ॒णन्तैः 1 म॒हि॑न॑स्य । शधैः । अ॒पः । न । नावा | दुःऽड़ता । तरेम ॥ ८ ॥ स्वदृ० तु क्षिश्रम् नः अस्माकम् हे इन्द्रावरुणा ! गुणाना स्तूयमानौ वृद्सम् पृची सम्प सम्पर्भयतम् | दत्तमित्यर्थः । रयिम् धनम् सौधवसाय शोभनं अयो यस्य स सुधवातावः सौश्रवसम् | छान्दसत्वाद् युवादिलक्षणः | तस्मै सौश्रवसाय | सुघनत्वरयामा कमित्यर्थः । हे देवी! उत्तरोऽर्धः परा च ऋक् वरुणस्यैष केवलस्य विभक्तस्तुति । इत्था सत्यम्, गृणन्तः रतुवन्तो दयम् महिनस्य महतो वरुणस्य स्वभूतम् शर्धः बलम् अप म नावा यथा कढिचदुदकानि नावा सहेत तद्वत् दुरिता पापानि तरेम अतिवरेम | अतिक्रामेमेत्यर्थः ॥ ८ ॥ वेङ्कट० क्षिप्रम् शस्मभ्य दे इन्द्रावरणौ ! स्तूयमानी सम्पचंगतम् धनम् अस्पार्क शोभमाययाय देवौ ! | इत्मम् युवयोदयस्य बेगम स्तुवन्त वयम् उदकानीव नामा दुरितानि अति तरेम ॥ र 1 प्र स॒म्राने॑ बृह॒ते मन्म॒ तु॒ प्रि॒यमने॑ दे॒वाय॒ वरु॑णाय स॒प्रथ॑ः । अ॒यं य उ॒र्वी म॑हि॒ना महि॑वः त्वा॑ वि॒भात्य॒जरो न शोचिषा॑ ॥ ९ ॥ न । स॒म॒ऽराजे॑ । बृ॒ध॒ते । भन्ने॑ । नु । प्रि॒यम् | अच॑ | दे॒वाप॑ | वरु॑णाय । स॒ऽप्रथ॑ः । अ॒पम् । यः । व॒र्धी इति॑ । म॒हि॒ना । गर्हडवतः | फन । वि॒ऽमाति॑ । अ॒जरैः | न | शोचिषा॑ ||९|| स्कन्द० सम्राजे सम्मादीहाय सर्वेपाम् ईश्वराय वा बृहसे भन्म मनने स्तुतिम् नु इति पदपूरणः प्रियम् इटम् अ अर्च प्रोशाय हे भरद्वाजान्तरात्मन्! देवाय परणाम सप्रमः 1.मूको. २-३ बमोवि व शुभ पर वि. १. रणदिम ७.७.००° मूको ३ प्रतिमूको. ८ प्रोगांप को