पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६१ ६९,३] पमण्डलम् सो वाम युवाम् गिरः शस्त्रलक्षणा पाचः शस्यमानाः शवधर्मेणोधार्यमाणा। प्रभवन् । प्राप्नुवन्त्यिर्थः । प्रस्तोमागः भावन्तु स्तोमा अपि स्तोत्रलक्षणाः गोयमानासः सामगान- धोमणाः सर्कशब्दोऽम स्तोतृवचनः, 'अर्को यहो मरतो हविष्मान्' (१, १६७,६ ) इति यथा स्तमिदः || २ || बेट० यो विश्वासाम् स्तुसोनान् जनयिवारी इन्द्राविष्णु सोमस्य निधानी कलावित्योपमिकम् । प्न गच्छन्तु वाम् सौ शस्यमानाः * गिरः अस्माभिः, स्वोमाथ गोयमानाः स्तोतृभिः ॥ २ ॥ इन्द्रा॑विष्णू मदपती मानि॒ामा सोम॑ यातु॒ द्रवि॑णो दधा॑ना । सं वा॑मञ्जन्त्य॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥ ३ ॥ इन्द्रा॑विष्णु इति॑ । म॒द्वप इति॑ मदऽपती । मदाना॒ाम् । आ । सोम॑म् य॒तम् । द्रवि॑ण॒ो इति॑ । दधा॑ना । सद । वा॒ाम् । अ॒ज॒न्तु॒ । अ॒क्तु॒ऽभैः । मोनाम् | सम् | स्तोमा॑सः । श॒स्यमा॑नासः। उ॒क्थैः ॥ स्कन्द० हे मदपती! माद्यन्ति येन तन्मदं मदकां गदानाम् निर्धारण एवा पछी । मदकरा मध्ये धागच्छतम् दविणो दक्षिणा उ द्रविणो | उकारः थागतौ च सन्तौ वाम युवाम् सम् अवन्तु सोमोउन्न सक्नुरुच्यते, 'होतारमक्तोर तिथि विभावसुम् (ऋ १०,१२,१) इति यथा एया तृतीया सोमाः मर्तीनाम् 'मतयः' ( निघ ३,१५ ) इति मेधाविनाम 1 मेधाविनां यजमानानां स्वभूताः | अभवाचतुशब्दोऽभिव्यक्तिवचनः । मतयः स्तुतयः | अभिव्यक्तय- स्तोत्र- शस्वलक्षणामां स्तुतीनाम् । स्सोमासः सम् गच्छन्ताम् स्तोमा अपि शस्त्रलक्षणाः शस्यगानासः शस्त्रधर्मेणोच्चार्यमाणाः उक्थैः उक्थवाददात् 'तस्वरोति' ( दावा ३१, २६) इति शि व्यन्तात् पदिकः । उक्थसंज्ञकशत्रत्रयकारिभिः क्षेत्रकैः ॥ ३ ॥ द्रव्यम् तस्याधिपतिभूतौ ! इन्द्राविष्णू। सोमम नाम मदं प्रति या यातम् पदपुरणः | धमानि दधाना वदती | सजिगत्यर्थः सङ्गछन्ताम् अक्तुभिः प्रथमार्थ वेट हे इन्द्राविष्णू! सोमानां पती ! आ यातम् इमम् सोमम् धनाग्पेद दधानौ । सम् अञ्जन्तु वाम् स्तुतीनाम् अञ्जनैः स्त्रोवारः । सम् अञ्जन्तु 'स्तोमाः शस्यमानाः शरैः सह वामिति ॥ २० आ वा॒मश्वा॑सो अभिमाति॒िपाह॒ इन्द्रा॑विष्णू सध॒मादौ चहन्तु । जु॒पेयां॒ विश्वा॒ हव॑ना मती॒नाम्च॒षु॒ ब्रह्म॑णि शृणुतं॒ गिरौ मे ॥ ४ ॥ आ । य॒म् । अश्वा॑सः । अ॒भि॑मा॒ाति॒सह॑ । इन्द्रविष्णु इति॑ । स॒ष॒ऽमाद॑ः । ब॒ह॒न्छु । । । जु॒पेया॑ग । वि॒िश् । ह॒वे॑ना । म॒ना । उप॑ | मणि । त॒म् । गरैः । मे॒ ॥ ४ ॥ स्कन्द० वाम् सुवागूं गश्वाः अभिमातिषाहः मी हिंसापाम् इस्पस्य अभिमातयः हिंसाः सेना २ १. शवन्तु मूको. ५. स्तोत्र क्षाणानां मुझे विन'. ३. नास्ति सूको. ७ मत वि. पनि वि भ ल यिनित एअ. ६. "शक" सत्रय मो. ४. 'मानो दिक्ष ८-८, स्वावस्य