पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूं ६९, मैं ७ ] पमण्डलम् २२६३ स्कन्द्र० हे इन्द्राविष्णु हविया सोमलक्षणेनाधान वर्धमानी हे अमादानी! आणि श्रेष्ठानि हवपि, सेपासतारौ !"। न घ फेवलेन हविया के रुई। नमसा नमस्काररूपेण । हे रातहव्या अन्यैरपि यजमानसहविष्यो ! प्रवासुती सासु नखवचनः त्वया मर्तासः स्वदन्त आतुतिम् ( ना २१,१४) 'इवरातिः' (ऋ २०५६) इति यथा धृतरसौ तस्य प्रातारादित्यर्थः । द्रविणम् धनम् धत्तम् दुत्तम् अस्मे अस्मभ्यम् । कि समुद्रः स्थः | समुद्रसारयादिदं समुद्रशदेनाभिधानम् व्यत्ययेनेकरचनम् । ग्राहभीर्येण महस्वेन घसमुद्रसशौ स्पः | क्लश: लुप्तोपममेतत् । लयापि व्यस्येनैवैकवचनम् । कलशाविव व सोमधानः सोमस्य विधानभूतौ ॥ ६ ॥ बेङ्कट० हे इन्द्रा विष्णू हविषा वर्धमानौ सोमस्यामिपुतस्य यज्ञमुखे भतारौ ! यजमानैः दुसइविष्को 'घृतमाहूयते ययोः तौ द्रदिगम् धतम् अस्से पस्मात् सोमाः सः” समुद्रः" कलशः सोमनिधानः स युवां भवयः ॥ ६ ॥ इन्द्रा॑चिष्णु पिच॑तं॒ मध्वो॑ अ॒स्य सोम॑स्प दस्रा ज॒ठरे॑ प्र॒णैथाम् । आ वा॒ामन्धा॑सि महि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मणि शृण॒तं॒ हवं॑ मे ॥ ७॥ इन्द्रविष्णु इतिं । पिव॑तम् । मध्वं॑ | अ॒स्य | सोम॑स्य | दुखा | जठर॑म् | पुणेधाम् । आ । वा॒म् । अन्धो॑सि 1 म॒दि॒राणि॑ आ॒म॒न् । उप॑ । ब्रह्मणि । शृ॒ण॒त॒म् । हव॑म् ॥ नो॒ ॥ ७ ॥ स्कन्द "हे इन्द्राविण! युपाम् विचतम् मध्वः मनुस्वादस्य अस्य सोमस्य | पट्टो निर्देशाद् एकदेश स्वांशलक्षणमिति शेष द्वितीयार्थे वा पछी मधुस्वादम इमं सोमं हे दला। दर्शनीयो ! उपक्षपयितारौ! या शत्रूणाम् । माघ स्तोकम् । किसहि "जठरम् उदरम् पुणेथाम् प्रणयतं पुरयतं वा । सावतृप्ति पितमित्यर्थः । वाम् युषाम् अन्धासि वनानि सोमलक्षणानि मदिराणि मदकराणि था अम्मन् आगच्छन्ति । पुन पुनः प्रभूसामि दीयन्त्र इत्यर्थः । एतत् शास्त्रा उप गच्छतम् ब्रह्माणि, शृणुतम् च आह्वानम् मे मम ॥ ७ ॥ पेट० इन्द्रादि वितम् इद मधु सोमस्य सानिमदुकराणि, उप शृणुतम् स्तोत्राणि ज्ञानम् च मे ॥ ७ ॥ दर्शनीयौ जठरम् पूरयेणाम् आगच्छन्तु वाम् उ॒भा जिंग्यथुर्न परा॑ जये॑थो॒ न परा॑ जिग्ये कत॒रश्च॒ने॑नो॑ः । इन्द्र॑श्च विष्णो यदप॑स्पृधैथा॑ नो॒धा स॒हस्रं वि तदैरयेथाम् ॥ ८ ॥ नमस्कारेण सह समुद्रद्भवन्ति 1 बोषागलोरौ मूको, २. सोने सूको. ३. म मुको. ५. आधुतीको. ६. द्रविणः भूको ७ व्यत्ययमको. यो मौलि ३०.वि. 11. खोमा वि. ८. fat a १७-१७ याचकृति मूको वि स च विभ. ४. स च येक मूको. ९.९ अरमायने १२. नास्ति वि . १४-१४. इन्द्राविष्णू-शेष मूको. १५. खोत मूको. १६१६. जठर था गूको. १२.