पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पढे मण्डलम् अस॑न्ति॒ भूरि॑धारे॒ पय॑स्व पूर्तं दु॑हाते सु॒कृते॒ शुचि॑ते । राज॑न्ती अ॒स्प च॒व॑नस्प रोदसी॑ अ॒स्मे रेतः सिञ्चतं यन्मनु॑र्हितम् ॥ २ ॥ अस॑च॒न्ती॒ इति॑ । भूरि॑ह॒ इति॒ भूरि॑ऽधारे । पय॑स्वत॒ इति॑ घृ॒तम् । दुहाते॒ इति॑ सु॒कृते॑ । शुचि॑ते॒ इति॒ शुचि॑ऽव्र॒ते । राज॑न्ती॒ इति॑ अ॒स्य | भुवनस्य | रोदसी इति । अ॒स्मे इति॑ रेत॑ः । मि॒ञ्च॒त॒म् । यत् । मर्तुःऽहितम् ॥ २ ॥ 1 ६० मे २ ] १२६५ स्कन्द० असन्ती सतकर्मा (तु. निघ २,१४) | शुद्धोऽप्यमं सम्पूर्वायें द्रष्टव्यः । असहच्छमाने अजमाने | परस्परेण असम्मिश्रीभवन् अशिक्षिपदी अधिवान् वा भूरियारे होभूतज्ञातस्य ज्योतिषां च धारपिग्धौ पयस्वती उदकवत्यौ ( तु. या ५, २ ) घृतम् वृष्टिलक्षणमुदकम् दुहाते क्षरतः । वर्पत इत्यर्थः । मुकृते तादध्ये एषा चतुर्थी । शोभनयागादिकर्मकारियजमानस्यार्था शुचिते शुद्धफर्माण | परोऽधेचैः प्रत्यक्षकृतत्वाद् मिनं याश्यम् । राजन्ती राजति' (२,२२) इत्मैश्वमेकर्मा । ईचाने अस्य भुवनस्य भूतजातस्य हे रोदसी धावावृथिव्यौ ! अस्मे अस्माकम् रेतः उद्कम् सिश्चतम् क्षारमतम्, यत् मनुर्हितम् मनुष्येभ्यो हितम् । सस्पसम्पत्करमित्यर्थः ॥ २ ॥ चेङ्कट० परस्परमसङ्गते बहुधारे। दिव उदकानि धारा भवन्ति, ओषधयः पृथिव्याः। रस उदकम् दुहाते यजमानाय शोभनकमणी । राजन्ती' अस्य भुवनस्य हे द्यावापृथियो ! अस्माकम् उदकम् सिञ्चतम् यत् मनुष्येभ्यो हितम् ॥ २ ॥ यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी मतो॑ द॒दाश॑ धिपणे॒ स सा॑धति । न प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः स॒क्ता विपु॑रूपाणि॒ सव॑ता ॥ ३ ॥ यः | वा॒म् | ऋ॒जवै 1 झूम॑णाय । रोदसी इति । गर्तेः । दार्श । धि॒षण॒ इति॑ । सः । स॒ध॒ति॒ । अ ॥ प्र॒ज्जाभि॑ः । जा॒यते॒ । धर्म॑णः । परि॑ । यु॒वोः । पि॒क्का । विश्वे॑ऽरूपाणि । सम॑ता ॥ ३ ॥ स्कन्द्र० यः नाम युवाभ्याम् राजने अकुटिलाय कमणाय स्वर्ग प्रति गमनाय हे रोदसी ! चाचा- पृथिव्यौ ! मर्तः मनुष्यः ददाति हवधि | हे धिषणे! धावावृश्रियीनामधेयमेतद् अन्यत्र, } इइ तु रोदसीत्यमेन पौनसत्यमाधि' धारणे इत्यस्य क्रियाशब्दः द्यावापृथिव्योर्विशेषणम् । भूतजावस्य ज्योतिषां च धारमयी ! सः सापति 'सेधति' (निम २,१४ ) इत्यस्य गतिकर्मण एतद्रूपम् (?) गच्छति स्वर्गम् प्र प्रजामिः जायते प्रजाभिइच प्रजायते धर्मणः परि कमगो चामलक्षणस्योपरि गान्सामवेत्यर्थः । किञ्च युनोः युवयोः सिका विपिक्तानि उपरि निहितानि । आयसानोस्यर्थः । वियाणि भूवाणि भूतजातानि स्वाति कर्माणि चैपां मुत्रयोरायतानीत्यर्थः ॥ ३ ॥ 1 ११. शुदितम् मूकोः निरुतस्थलीयस्कन्दस्वामिभाय्याद् (५२) इत्य पूरितः पाठः के विक्षिप मुपा अन्युवस्यन्स्यौ या. २२. राजन्दी मु. ३. याबाद वि. ५. सगडम् मूको 2.३ को ↑ "सभ्य° पा ४. "न्ति मूको. -२०२*