पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७२ भाग्वेदे सभाध्ये [ अ५, अ १ व १६. स्कन्द्र० इन्द्रासोमौ1 शहिम्, मेघम् अपः उदकस्य परिठाम् सर्वतः स्थातारम् हथः हृतवन्तौ युवाम् । वृत्रम् 'चासुरं अन्तौ च वाम् युवाम् यौः अनु अमन्यत अनुमतवती । हत्वा च वर्णांसि उदकानि प्र ऐरयतम् मेरितवन्तौ स्थः नदीनाम् गङ्गायानां सम्बन्धीनि गङ्गायासु नदीषु यानीत्यर्थः । तैश्च समुद्राणि समुद्रान् आ पमथुः आपूरितवन्तौ स्थः पुरुणि बहुन् । चतुरोऽपीत्यर्थः । अथवा समुद्राणीति नपुंसकनिर्देशाद्, समुद्रशब्देनाप्रोदकमुच्यते। तेनान्त: पूरितवन्ताविति ॥ ३ ॥ । वेङ्कट० इन्द्रासोमौ] उदफानि परिवृत्य तस्थिवांसम्साहन्वारम् वृत्रम् हृधः । तदानीम् वाम् यौः अनु अमन्यत | ऐरयतम् च युवाम् उदकानि नदीनान् तैचोदकैः समुद्रान् बहून् आपूरितवन्तौ । लिगभेदश्छन्दसः । यहा • काथा पुस्पतादिति (?) ॥ ३ ॥ इन्द्रा॑सोमा प॒क्वम॒ामास्व॒न्तनि॑ गवा॒मिवा॒ द॑धथुर्व॒क्षणा॑स॒ । ज॒ग॒भ्यु॒रम॑पिनद्धमासु रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥ ४ ॥ इन्द्रा॑सोमा । प॒कम् । आ॒मानु॑ । अ॒न्तः | नि | गवा॑म् | इत् । द॒धथुः । य॒क्षणा॑सु । ज॒ग॒भयु॑ः । अने॑पिऽनद्वम् । आ॒सु॒ | रुश॑त् । चि॒त्रातु॑ । जग॑षु । अ॒न्तरि॑ति॑ ॥ ४ ॥ । स्कन्द० इन्द्रासोमा | हे इन्द्रासोमी ! पकम् भोगयोग्यम् क्षीरम् आमासु गब। मित्येतेन सामानाधिकरण्यात् पछार्थं एपा सप्तमी । सामानाम् अपघानाम् । स्वयमभोगयोग्यानामित्यर्थः । बान्ता मध्ये गयाम् इत् इति पदपूरणः निदधथुः हेतुभूतवृष्टिमदानादिना निधायें चक्षणासु । यक्षणाशच्छेनात्र नदीतीरस्थ गम्मेकदेशवर्तित्वात् ऊर्धास्युच्यन्ते । ऊधस्सु । निधाय जगृमथुः | अहिरत्राणतपयर्थः । माइयथः । मनुष्यैदोहयथ इत्यर्थः । अनपिनद्धम् अवद्धभूतम् आयु गोषु सप्तमीनिर्देशात् व्यवस्थितमिति शेपः । कोदशम् । उच्यते – हशत् 'रुशदिति वर्णनाम' ( या ६, १३ ) ३ शुकुवर्णम् । चित्रासु विचित्रासु कृष्णधूम्ररक्तादिवर्णांषु जगतीपु 'जगती' ( निप २,११ ) इति गोनाम गोपु | कृष्णादिवर्णास्वपि गोपु झुक्रमेव, न कृष्णादिवर्ण- मित्यर्थः । अतः मध्ये | सप्तमी निर्देशाद् उत्पम् स्थितमिति वाक्यशेषः ॥ ४ ॥ थेङ्कट० हे इन्द्रासोमौ! गवाम्' आगारा' वक्षणासु ऊधःसु अन्तः॥ "नि दधथुः" पकम् पयःप 1 जग्ग्रूभथुः४ च आतु वक्षणासु अनपिनसम् पयः, यथा पृथिव्यां न पयति देता चित्रवर्णांसु गोपु अन्तः ॥ ॥ ४ ॥ इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साच॑ श्रुत्यै रराथे । यु॒वं शुष्प॑ नये॑ चर्प॑णिभ्यः॒ सं वि॑व्ययुः पृत॒न॒पाह॑मु॒ग्रा |॥ ५ ॥ १. शब्देनाशेच्यने मूको. २. नतः मुफो. ३. इतः मूको. १ निवपुः मृको. ५. निधाये मो. ६. सी.दैन भूको. ७. अभूतम् मूको. ८. नपाम्, मूको. ९. माaिtwfgg व सु १० पामको. 19 [मन्तैमूको, १२.१२. १२. वयादि भ पा. १४. मिधः वि ...भीमः . मा विस्ता लसण. वि. १५.फो०१६ छाताहभ