पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेद सभाम्मे योहारेभ्य ऋपिज्ञे तस्म पुत्रो बृहस्पतिः । 'बृहस्पतेर्भरद्वाजो विदथौतिय उच्यते' (बृदे १५,९७-९९, १०३ ) इति । [ अ५, अ.६.१७. ● इविध्मान, उदकेन यशाङ्गभूतेन वा हविषा सद्वान् दिवईज्मा वईयत्तेर्वधकर्मणः' (ट. निध २,१९) बृहेष वृद्धयर्थस्य अजेश्म इदं रूपम् । सांयोगिकेन शारीरेण च द्वाम्यामपि चलाभ्यां यच्छत्रून् हन्ति परिवृद्धं वा तद् द्वियम् * 'वज्रम् सेन' शत्रूनू मेघान् वा श्रुति क्षजति गच्छतीति “द्विवर्हज्मा । प्राधर्मसत् प्रकृष्टस्य धर्म कर्ता प्राधमों मीष्मः । 'तस्येदम्' ( पा ४,३,१२० ) इत्यण ॥ तस्मिन् वृष्ट्या सीदतीति प्राधर्मसत् । श्रीमान् चर्षितेत्यर्थः । पिता नः अस्मदो द्वयोध' (पा १, २, ५९ ) इत्येवम् एतद् एकस्सिनेव बहुवचनम् । सम भरद्वाजस्य यच्छन्दश्रुते चारदोऽध्याहार्थः । सः रोदसी द्यावापृथिष्यवृषभः वर्पिता आ रोरवीति शब्दयति गातादेना पुरयतीत्यर्थः ॥ ३ ॥ बेट० "यः शिलोचयभित् पूर्वजः यशवान् बृहस्पतिः आहिरसः हविष्मान् स दिगुणगमनः शीघ्रगन्ता प्रकृष्टे धर्मे सीदन् पाउमिता अरमाकम् धावापृथियौ वृषभः आरोवीति ॥ १ ॥ जना॑य चि॒ि य ईवंत उ लो॒कं बृह॒स्पति॑र्दे॒तौ च॒कारि॑ । मन् वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒न्मन् परसु सान् ॥ २ ॥ जना॑य । चि॒त् । यः । ई॑व॑ते । ॐ इति । लोकम् । बृह॒स्पति॑ः । दे॒वहू॑तौ । च॒कार । 1 नन् । च॒त्राणि॑ । बि । पुर॑रः॒ । दु॒र्य॑र॒र्य॑ति॒ | जय॑न् । शत्रून् | अ॒मित्रा॑न् । पु॒द्ऽ | सह॑न् ॥ २ ॥ स्कन्द० जनाथ चित् जनो मनुष्यलोकः तस्मै चिदिति पदपूरणः यः इवते दः' 'इदंकिमोरीस्की' ( पा ६०३,९०) इति ईशादेश: छाम्दसत्वात् । एतावते । अत्यन्तबहव इत्यर्थ । 'उ इति' पदपूरणः । लोकम् स्थानम् बृहस्पतिः देवहूत देवाःहूयन्ते यस्मिन् स | देवहूतिर्यज्ञः तस्मिन् चकार करोति । सर्वमनुष्यान् यो यशेतीत्यर्थः स्वच्छन्दोऽध्याहार्यः | सः मन् मारयन् वृत्राणि शत्रून् पुरः नगराणि सेषाम् वि दर्दरीति | विविध दारयति जयन् धान्यान् शत्रून् भन्यान् अमित्रान् पृत्यु सङ्मामेषु सहन् अभिभवन् । जयोऽभिभूय मशीकरणम् । भगिभवो न्यक्कारमात्रम् | सेनानोर्न पोनरुत्तयम् ॥ २ ॥ घेकूट० जनाय चित् यः आत्मानं प्रति गच्छते लोकम् बृहस्पतिः यज्ञे चकार । शत्रून्" " राणि विदारयति जयन्" शत्रून्" अमित्रान् पृतनातु अभिभवन् ॥ २ ॥ बृह॒स्पति॒ सम॑जय॒द्॒ वसू॑नि म॒हो अजान् गोम॑तो दे॒व ए॒पः । अ॒पः सिपा॑स॒न्त्स्वरप्र॑ती॑ो बृह॒स्पति॒ईन्स्य॒मित्र॑म॒र्कैः ॥ ३ ॥ ३. निवई मूहो. ७७-नारित वि. १-१ नोऽपि दथीति, मूको, २. विषों मूको. ५०५ दिवन्किो. ६-६ यतेन भूको. १९.रतिको.१०. सकार मूडी. .११. विभ.१२..विष्य.. मूक. १४. नादिवि १५ पद विमः प्रतिका ४. शरीरेण मूको ८. तत्- यूको. १३. जन्य वसन्