पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु.७५, गं५] मतान् संविदाने सभ्यग्जानायौ आली ‘फ्फुरति' ( निघ २, १९ ) इति दधकर्मा । षष्ठं मण्डलम् २२८१ धनुष्कोटी इमे। कथं पुनरंपविध्यताम् । विष्फुरन्ती विविधं प्रत्यौ अमित्रान् शत्रून् ॥ ४॥ वेङ्कट० 'ते काचरन्त्यौ" समनस्केप स्त्री माता इच पुनम् विभृताम् योद्दारम् उपस्थे । अप शंभ्रून् विभ्यताम् सङ्गच्यमाने आल्यौँ इमे विविध प्रत्यौ शत्रू॥ ४ ॥ बीना॑ पि॒ता ब॒हुर॑स्य पुत्रश्च॒या कृ॑णा॑ति॒ सम॑नाव॒गय॑ । I इ॒पृ॒धिः सङ्क्राः पृत॑नाश्च॒ सर्वोः पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ ५ ॥ बनाम । पि॒ता । ब॒हुः । अ॒स्य॒ | पुत्रः | चि॒श्व | कृ॒णोति॒ सम॑ना ॥ अ॒व॒ऽगथे॑ । इ॒षु॒ऽभिः । सङ्कः । घृ॒त॑नाः । च॒ । सर्वैः । पृ॒ष्ठे । नि॑िऽन॑द्धः । जयते ॥ प्रऽसू॑तः ॥ ५ ॥ रुकन्द्र० नया हृयुभिः स्तुतः । वहीनाम् हृपूणाम् पिता । यो माधतेस तस्य पिता | समामधेलायान इपुधित इपर्व उत्पद्यन्ते तत साकृष्यमाणत्वात् । अतः स तासां पितेत्युच्यते । पालयितृसामान्याद्वा बहुः व्यत्ययेने दमेकवचनम् बहुवः अस्याः इवः । शुत्रशब्दोऽन्न बहीनां पितेत्यनेनैव तत्पुत्राणां बहुत्वस्यार्थस्योक्तत्वात् पुत्रधर्मंयुक्तत्वप्रतिपादनार्थं पुत्रधर्मेण पालयितव्यान युक्ता इत्यर्थः । यो हि बहूनां पिता तस्य ते अयं पुत्रधर्मयुक्ताः । अतोऽपुन चिधा कृणोति चिश्वेति निपातः हासवचनः | हासमिव करोत्युदायमानः'। उज्ज्वलपुत्वात् । अथवा चिश्चेति शब्दानुकरणम् । एवँरूपं शब्दं करोत्युद्धाक्यमानः | समना अवगल । 'समनम्' ( निघ २,१७ ) इति समामनाम ॥ अवेश्येष उपेस्वस्व स्थाने । सङ्ग्रामम् उपगग्य सद्ग्रामे स्थितरसमित्यर्थः । कोऽसौ । " उच्यते---- इषुधिः । इषवो यत्र धोयन्ते स इषुधिः | चिश्चात्य च सङ्काः पृतनाः च सर्वाः । सङ्काः पवनाः इति द्वे अपि सद्‌ग्रामनामनी ( तु. निघ २,१५ ) एकं स्पर्धामात्रेण यत्रेपवः क्षिप् राद्दिषयम् । परस्पावधविषयम् अन्यत् । अतो म पुनस् । सङ्क्रामेण याउन तत्कारिको लक्ष्यन्ते। ये च स्पर्धामात्रेण सङ्ग्रामाः ये च परस्परवर्धन, सत्कारिणः योद्धार पृष्ठे निन्दः नितान्तं पदः प्रसूतः प्रेरितः ^ ! जयति उदिपुधिरेव जयतीरयुच्यते ॥ ५ ॥ येङ्कट यहीनाम् पूणाम् पिता । तदेवाऽऽद्द ग्रहः अस्य पुत्र इति । इपूनभिप्रेत्याऽऽहं । चिथा इति निपाठी दासबधतः । हासमित करोति आस्थेन उज्ज्वलन समाभन उपेत्य | इयुभिः सङ्काः सचमानः प्रजः धृतनाव सङ्क्रामकारिणी" च सर्वाः मनाः जयति पृष्ठे मिन मसूतेपुरिति ॥ ५॥ " इति पद्धमाएके प्रथमाध्याये एकोनविंशो वर्ग." ॥ स्ये॒ तिष्ठ॑न् नपति वा॒जिन॑ पु॒रो यत्र॑यन्त्र का॒मय॑ते सु॒पाधैिः । अ॒मना॑ महि॒मानं॑ पनापत॒ मन॑ः प॒थादनु॑ मच्छन्ति र॒श्मयः॑ः ॥ ६ ॥ ४. मारिय विम'। 1-1.को. १२. मारित विक ६. गमनसेनजि ५. नि (४१४ ) व्यायाता मानि मूको ७. ९एक [या]. - उपयों के वेषः मूक्रो. ११.११ को निलम्धीवादकम्मापदपूरिवः पाठः, सौ. ८.८-सेनावारी को 22. पोदा मुझे १३.18 --