पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८२ ऋऋग्वेदे सभाष्ये [ अ५, १ व २०. स्थे॑ । तिष्ठ॑न् । न॒य॒ति॒ । वा॒जिन॑ः । पुरः । यत्र॑ऽयन्त्र | का॒मये॑ते । सु॒ऽसार॒धिः । अ॒भीभू॑नाम् । म॒हि॒मान॑म् । प॒ना॒य | मन॑ः । प॒श्वात् । अनु॑ । य॒च्छन्ति॒ । र॒श्मय॑ः ॥ ६ ॥ 'अभीशन स्कन्द० 'अभीशुनामुत वाऽपि सारथिम् । अमीनां सारथेच इयम् ऋस्तुतिः । पूर्वार्धचैन [घ सारथिं स्तौति । रथे तिष्ठन् । तिष्ठतिरत्र सत्तायां नोर्ध्वायाम् समामें तिष्ठतीवि यथा | रथे एवं सन् नयति वाजिनः श्वान पुरः अतः यजगन कामयते सुपारथिः । अभौशनाम् महिमानम् पनायत | पमतेः स्तुतिकर्मणः पनायत स्तुत हे स्त्रोताः || यच मनः जवानाम् पश्चात् सन्तः अनु यच्छन्ति अनुषघ्नन्ति सारथिमनसम् ( ? नसा) सारथीच्छाव शेन गमन चित्तमश्वानां कुर्वन्तीत्यर्थः । रक्ष्मयः अश्वानाम् ॥ ६ ॥ बेङ्कट० शौनकः – 'अर्थेन' सारथिः पारदममोघेंन संस्तुत्ताः' ( यदै ५,१३० ) इति । रथे तिष्ठन, नयति वाजिनः पुराव, यनयत्र कामयते कल्याणः सारथिः | अभीशूनान् महिमानम् पूजयत अधानां गच्छताम् मनः पश्चात् अनु मच्छन्ति रश्मयः ॥ ६ ॥ E वान् घोपा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒षक्राम॑न्त॒ः प्रप॑दे॑र॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूरन॑पव्ययन्तः ।। ७ ।। 1 ती॒वान् । घोमा॑न् । कृ॒ण्य॒ते । वृष॑ऽपाणथः । अश्वः॑ः । रथे॑भिः । स॒छ । वा॒जय॑न्तः । अ॒त्र॒ऽकाम॑न्तः । प्रऽप॑ः । अ॒मिना॑न् । क्षणन्ति | शत्रून् | अर्नपऽव्ययन्तः ॥ ७ ॥ ये 'अश्वानुकू' सप्तमो स्तौति यायुधागारमष्टमी ( वृदे ५,१३९ ) / उमान् शब्दान् कुर्वन्ति चर्षितृपाणयः पांसूनुगमन्तः पाणिमिः अक्वाः स्थैः सह बेर्ग कुर्बम्त | अभिवान् हिंसन्ति शत्रून् अनपगच्छन्तः ॥ ७ ॥ अवकामतः पादामैः र॒वाह॑नं॑ ह॒धिर॑स्य॒ नाम॒ यत्रायु॑षं॒ निहि॑त॒मस्य॒ वर्म॑ । तत्रा स्य॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥ ८ ॥ रथऽनाह॑नम् । ह॒रिः ॥ अ॒स्य॒ । नाम॑ । यत्र॑ । आयु॑धम् । निऽहि॑तम् । अ॒स्य॒ ।। 1 तत्रे | रम् 1 उपे | शम्मम् | स॒दे । वि॒श्वाहा॑ व॒यम् । सु॒ऽम॒न॒स्यमा॑नाः ॥ ८ ॥ 1 1 पेटूट० अभिसहरायाऽऽनुषागाश्य शत्रुभ्यो रथेनौद्यमानं धनम् हविः नाम भवति अस्प हुति शः पारमात्रा (?) सरयगाइनेनायुधागारं सर्पयति । मन्त्र आयुधागारे अश्य राशः आयुधम्" ९.१५) पारंयाडा 1. "fa". ए. मुदिः सूको २-२. भ. म्फो. ३. प्रदेन भूको. ४. यो मूको." समनः भूको ८. ९. भवन वि ११ भमूडो.