एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३४ ऋग्वेदे सभाष्ये [अ४, अ १ व ३३. तदनन्तरमिन्दुः दुर्योणे सङ्ग्रामे महता प्रभूतेन वधेन वज्रेण अपादम् पादरहितम् अनम् समानं परिमाणहितम् वाचम् हिंसितरागिन्द्रियम्, जृम्भानिभूतमित्यर्थः धूत्रम् नि अनृणक् निवराम हिंसीत् ॥ ८ ॥ 4 को अ॑स्य॒ शु॒ष्णुं तवि॑षों वरात॒ एको धर्ना भरते॒ अप्र॑तीतः । इ॒मे चि॑दस्य॒ जय॑सो॒ो नु॒ दे॒वी इन्द्र॒स्योज॑सो भि॒यसः॑ जाते ॥ ९ ॥ कः । अ॒स्य॒ । शु॒ष्म॑म् । तवि॑षीम् । वराते । एकः | धन | भाने । अप्रैतिऽइतः । इ॒मे इति॑। चि॒त्॥अ॒त्य॒। फ्र्य॑सः। नु । दे॒वी इति॑ । इन्द्र॑स्थ | ओज॑सः । मि॒यसा॑ । जि॒हाते॒ इति॑ ॥ ९ ॥ बेङ्कट० कः' इन्द्रस्य शोधके तेजो दलं च वारयितुं शक्नोति । सोऽयम् असहाय एनधनानि शाहरति अप्रतिगतः । द्यावापृथियौं इन्द्रस्य वेगात् क्षिर्गे देव्यो बहाच भयेन कम्पेते इति । देगलयोभयात् कम्पनमिति ॥ ९ ॥ मुगल अस्य इन्द्रस्य सम्बन्धिनीम् शुष्मम् शोषणीम् तविषीम् बलम् कः घराते निवारयेत् | अप्रतीतः केनाप्यप्रतिगत इन्द्रः एकः असहाय एवं धना धनानि शत्रूणां वसूनि भरते विमति | देवो देव्यो द्योतमाने हमे चित, हमे द्यावापृथियौ अयसः वेगवतः अस्य इन्द्रस्य सम्बन्धिनः ओजराः बलात् उद्भूतेन भियसा भयेन नु क्षिप्रम् जिहाते गच्छतः ॥ ९ ॥ न्य॑स्मै दे॒वी स्वर्धितिर्जहीत॒ इन्द्रा॑य गा॒तुरु॑श॒तीर्थं येमे । सं योजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धान्ने॑नि॒तयो॑ नमन्त ॥ १० ॥ ● । अ॒स्मै॒ । दे॒वीं । स्वऽधि॑तिः । जिते॒ | इन्द्रा॑य | गा॒तुः | उ॒श॒ता॑ती॒ऽइ॑व । य॑मे । सइ । यत् । ओज॑ः । यु॒क्ते॑ । विश्व॑म् | आ॒भः । अनु॑ । स्व॒धाऽन्ने॑ । स॒तये॑ः ॥ इ॒मन्त॒ ॥१०॥ पेट० इन्द्राय देवनशीलम् आयुधम् स्वयमेव हस्तं प्रति नि गच्छति । तथा इन्द्राम पृथिवी स्वयमेव आत्मानं नियच्छति, यथा कामयमाना स्त्री पुरुषाय किंचासौ सर्वभारमोद बलम् यत् क्षितिभिः समू मिनयति, सतोऽस्मै अवताः प्रजाः महीभवन्ति ॥ १० ॥ मुगल स्वधितिः स्वधृतिः स्वेन एता देवी चोकमाना चौः अस्मै इन्द्राय नि जिही नीयत्वेन याति | गानुः मूमिः उशतीब कामयमाना गोपिदिव इन्द्राय येमे भारमानम् नियच्छति । यत् यदेन्द्रः विश्वम् समस्तम् ओजः बलम् काभिः प्रजागिः राम्र युक्ते संयोजयति । अनु आनुकूल्येन वर्तमानाः शिनयः मनुष्याः स्वषो बढवते इन्द्राय नमन्त संनमन्ति ॥ १० ॥ एकं नु त्या सत्प॑ति॒ पाश्च॑जन्यं जातं शृंणोमि य॒शसं जने॑षु । तं में जगृध्र आ॒शस॒ो नवि॑ष्ठं जो॒पा यस्तो॒व॑मानास॒ इन्द्र॑म् ॥ ११ ॥ १. माप्ति मूको. २. नियश मूको. ३. नास्वि रुपे.