एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमे मण्डलम् [३] लाजिगतिः शुनःशेपः, कृत्रिमो वैश्वामित्रो देवरात ऋषिः पवमानः सोमो देवता। गायत्री छन्दः । ए॒ष दे॒वो अम॑र्त्यः पर्णधीरि॑व दीयति । अ॒भि द्रोणा॑न्य॒सद॑म् ॥ १ ॥ ए॒षः । दे॒त्रः । अम॑र्त्यः । प॒र्ण॒वःऽइ॑व । द॒य॒ति॒ । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥ १ ॥ वेङ्कट० शुनश्शेषः | दशमे अनि बहिष्पवमानम् । एषः देवः अमर्त्यः पक्षी इव गच्छति यज्ञेषु द्रोणकलशान् लक्ष्यीकृत्य आसनाय ॥ १ ॥ सू३, मं१] ए॒प दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरो॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥ २ ॥ ए॒वः । दे॒वः । वि॒पा' । कृ॒तः । अति॑ । ह्ररो॑सि । धा॒ाव॒ति॒ । पर्व॑मानः। अदा॑भ्यः ॥ २ ॥ घेङ्कट० एपः देवः भड्गुल्या कृतः अति धावति शत्रून् पवमानः अहिंसितः ॥ २ ॥ ए॒ष दे॒वो चि॑प॒न्युभिः॒ पव॑मान ऋता॒युभ: । हरि॒र्वाजा॑य मृ॒ज्यते ।। ३ ।। ए॒पः । दे॒वः । त्रि॒िप॒न्युऽभि॑ः। पव॑मानः । ऋ॒त॒यु॒ऽभिः॑ः । हरिः॑ः । वाजा॑य । मृ॒ज्य॒ते॒ ॥ ३ ॥ वेङ्कट० एषः देवः स्तोसृभिः पवमानः यज्ञकामैः अश्व इव सद्प्रामार्थम् मृज्यते ए॒प विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नव॒ सत्ये॑भिः । पच॑मानः सिपासति ॥ ४ ॥ ए॒पः । विश्वा॑नि । चाय । शूः | व | सन्ऽभिः | पव॑मानः | सास॒ति॒ ॥ ४ ॥ वेङ्कट० एरः विश्वानि धनानि शुरः गच्छन् इव बलैः पवमानः सम्भक्तुमिच्छति ॥ ४ ॥ २९४७ ए॒प दे॒वो र॑थर्य॑ति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुम् ॥ ५ ॥ 'ए॒षः । दे॒वः । र॒थय॑ति॒' । पव॑मानः । द॒श॒स्य॒ति॒ । आ॒विः । कृणोति॒ । च॒ग्व॒नुम् ॥ ५ ॥ घेङ्कट० एपः देवः रथं कामयते पवमानः प्रयच्छति च अभिमतम् प्रकटपति च अभियमाणः 19 शब्दम् ॥ ५ ॥ 'इति पठाष्टके सप्तमाध्याये विंशो वर्गः ॥ ए॒प विने॑र॒भिष्ट॑तो॒ऽपो दे॒वो वि गा॑हते । दध॒द्रवा॑नि दाँपै ॥ ६ ॥ । ए॒षः । बिञैः । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । चि । गा॒ाहते॒ । दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥ ६ ॥ घेङ्कट० एपः विप्रः अभिष्टुतः बसतीवरी: देवः वि गाहते दत् रत्नानि यजमानाय ॥ ६ ॥ ११. नाति मूको. २.म. 2. अङ्गुलिनाम ( उ. निघ २,५ ). ४. ऋगुको. ५. धानि विभ. ६.६. निगमो निर्वाचनं च या. (६, २९). ७.तिः वि.