पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, म २२ J नवमे मण्डलम् घेङ्कट० अभि स्तुवन्ति कान्ताः, यष्टुं चेच्छन्ति सुमतयः, निमञ्जन्ति विपरीताः ॥ ११ ॥ इन्द्रा॑येन्दो म॒रुत्व॑त॒ पव॑स्य॒ मधु॑मत्तमः । ऋ॒तस्य॒ योनि॑म॒सद॑म् ॥ २२ ॥ इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । म॒रुत्व॑ते । पव॑स्व | मधु॑मत्तमः । ऋ॒तस्य॑ । योनि॑म् | आ॒ऽसद॑म् ॥ २२॥ वेङ्कट० मरुत्वत इन्द्राय इन्दो | पवस्व मधुमत्तमः यस्य स्थानम् आसतुम् ॥ २२ ॥ तं स्वा विप्रा॑ वच॒विः परि॑ष्कृण्वन्ति वे॒धसः॑ । सं वा॑ सृजन्त्या॒ाय: ॥२३॥ तम् । त्वा॒ । विप्रा॑ । व॒च॒ऽविद॑ः । परि॑ । कृ॒ण्व॒न्ति॒ ! वे॒धस॑ः । स॒म् | त्वा॒ ! मृ॒जन्ति॒ | आ॒यवः॑ ॥ वेङ्कट० तम् त्वा मेधाविनः स्तोतारः मलम् कृष्वन्ति कर्तारः । सम् मृजन्ति त्वा मनुष्याः ॥२३॥ रसै ते मि॒त्रो अ॑र्य॒मा पिव॑न्ति॒ वरु॑णः कवे | पत्र॑मानस्य म॒रुत॑ः ॥ २४ ॥ रस॑म् । ते॒ । मि॒त्रः । अर्य॒मा । पिच॑न्त । वरु॑णः । क॒वे॒ | पव॑मानस्य | म॒रुत॑ ॥ २४ ॥ बेट० निगदसिद्धा ॥ २४ ॥ ३०३९ त्वं सौम विप॒श्चिते॑ पुन॒ानो वाच॑मिष्यसि । इन्दौ स॒हस्र॑भर्णसम् ॥ २५ ॥ त्वम् । स॒ोम॒ । वि॒िप॒ऽचित॑म् । पुना॒नः । बाच॑म् | इ॒ष्ष॒सि॒ । इन्द्रो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥२५॥ बेङ्कट० त्वम् सोम ! प्रज्ञापयित्रीम् धूयमानः वाचम् प्रेरयसि अपि च बहुभरणाम् ॥ २५॥ इति सहमाष्टके प्रथमाध्याये चत्वारिंशो वर्ग. ॥ उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मव॒स्य॒व॑म् । पुन॒ान इ॑न्दे॒वा भ॑र ॥ २६ ॥ उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । बाच॑म् | सो॑म॒ | म॒व॒स्यु॒र्य॑म् | पुना॒ान | इ॒न्द्रो॒ इति॑ । आ । भर ॥२६॥ ये० अपि च बहुभरणाम्' याचम् सोम | धनकामाम् पूयमानः इन्दो | आ भर ॥ २६ ॥ पुना॒ान इ॑न्दवेप॒ पुरु॑हूत॒ जना॑नाम् । प्रियः स॑मु॒द्रमा वि॑श • २७ ॥ ● पुना॒नः । इ॒न्द्रो॒ इति॑ । ए॒षा॒म् पुरु॑ऽहूत | जना॑नाम् । प्रि॒यः । समुद्रम् | आ । वि॒श ॥ २७ ॥ पेट० पूयमानः इन्दो एषाम् पुरुहूत | जनानाम् प्रियः सन् द्रोणकलशम् भी विच ॥ २० ॥ कृपा । सोमः शुक्रा गर्वाशिरः ॥ २८ ॥ दवि॑ध॒तत्या । रु॒चा । प॒रि॒ऽस्तोम॑न्त्या । कृ॒पा | सोमः । शुक्राः | गोऽओशिरः ॥ २८ ॥ दविद्युतत्याचा प॑रि॒ष्टोम॑न्त्या १. सस्तूम को भुमरणम् वि: बहरणाम् वि. ३.३. नारिव मूको, ५. इन्दो पू. मूको. १४. माहित भ.