पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमै मण्डलम् पा॒व॒मा॒ानीयो॑ अ॒ध्येत्यृप॑भि॒ः स॑भृ॑तं॒ रस॑म् । तस्मै॒ सर॑स्पती दु॒हे क्षीरं॑ स॒र्पम॑धृ॑ह॒कम् ।। ३२ ।। सू ६७, म ३२ ] पा॒न॒मानी । य । अ॒धि॒ऽएति॑ । ऋषि॑ऽभि । सम॒ऽभृ॑तम् । रस॑म् । तस्मै॑ । सर॑स्पती । दु॒ह्रे । क्ष॒रम् | स॒र्पि | मधु॑ । उ॒द॒कम् ॥ ३२ ॥ बेङ्कट० निगदसिद्धा ॥ ३२ ॥ 7 ' इति ससमाष्टके द्वितीयाध्याय भष्टादशो वग ॥ [६८ ] 'वत्सर्भािलन्दन ऋषि | पवमान सोमो देवता । जगती छन्द, दशमी त्रिष्टुप । प्रदे॒मच्छ॒ा मधु॑मन्त॒ इन्द॒नोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नः । ब॒हि॑िपदो॑ उच॒नाय॑न्त॒ ऊध॑भिः परि॒िस्रुतमुत्रिय नि॒र्णिनं॑ धिरे ॥ १ ॥ प्र । दे॒नम् । अच्छ । मधु॑ऽमन्त । इन्द॑व । असि॑स्यदन्त | गा॑ । आ । न । धे॒नः॑ । च॒हि॑ऽसद॑ । वच॒नाऽन॑न्त । ऊध॑ऽभि । प॒रि॒ऽषु॒त॑म् । उ॒सिया॑ । नि॒ ऽनिज॑म् | धिरे ॥ १ ॥ ३०५७ सोमा, गाव इर घेङ्कट० वत्सभि प्र स्यन्दन्ते दवम् इन्द्र प्रति मधुमत भाल-दन | पयस्विन्य, बर्हिपि सीदन्त शब्दवन्त । ऊथभि परिसुनम् सोमरस पयोभूत शुद्ध गावो धारयन्तीति ॥ १ ॥ स रोरु॑द॒भि पूर्वी अचिकददुपारुह॑ः अ॒थय॑न्त्स्वाद॒ते॒ हर॑ः । ति॒रः प॒निने॑ परि॒यन्नु॒रु ज्रयो॒ो नि शर्माणि दधते दे॒व आ पर॑म् ॥ २ ॥ स । रोरु॑वत् । अ॒भि । पूनो॑ अ॒चि॒त् । उ॒प॒ऽआ॒स् । श्र॒थय॑न् । स्वा॒दते॒ । हर 1 ति॒र । प॒निन॑म् । प॒रिऽयन् । उ॒रु | जय॑ । नि । शर्याणि । द॒धते॒ | देन । आ । र॑म् ॥ २॥ । यग किञ्च उपारोहणशील भोपधी प्र वेङ्कट० स शब्द कुर्वन् आभ कन्दते मुख्या स्तुती, लथयन् स्वातूकरोति फलिनी कुर्धन् हरि, तिर नृत्य पविनम् परिगच्छन् मद्दात करोति, 'नि करोति' शरेण इन्तव्यानि, पनमानानाम् आ प्रयच्छति धनम् देव ॥ २ ॥ नियो म॒मे य॒म्या॑ य॒ती मद॑ः साधा पय॑सा पिन्व॒दक्षि॑ता । म॒ही अ॑प॒ारे रज॑सी वि॒नेनंदददा॑भि॒त्रज॒म्नक्ष॑तं॒ पाज॒ आ द॑दे ॥ ३ ॥ १, नास्ति मूको, २ °दते मूको ६६ नास्ति वि ७ गलरि भ ३ दन्त्य विका ४, सोममय वि ५वागे