पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६४ ऋग्वेदे सभाध्ये [ भ७, अ, व २३. वेड्डट० ते अस्य रश्मयः शमारका अहिंस्या स्थावरं जहमंक्षीदृश्य मन्तु रक्षन्तु, यः कंतुभिरये यहानि देवाणि च भन्नानि प्रेरयति । अभिषयानम्तरमेव राजानम् स्तपः परिगृह्णन्ति ॥ ३ ॥ स मृ॒ज्यमा॑नो द॒शभि॑ सु॒कर्म॑भि॒ प्र म॑ध्य॒मासु॑ मा॒ाठप॑ शु॒मे सर्चा । प्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑णः॑ उ॒भे नृ॒चक्षा अनु॑ पश्यते॒ विज्ञौ ॥ ४ ॥ स. । मृ॒ज्यमा॑नः । द॒शऽभि॑ः । सु॒ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृप॑ । प्र॒ऽमे । सर्चा । व्र॒तानि॑ । पा॒न । अ॒मृत॑स्य । चारु॑णः | उ॒भे इति॑ । नृ॒ऽचक्षुः । अनु॑ । प॒क्ष्व॒ते॒ । विशो॑ ॥ ४ ॥ चेङ्कट० सः मृज्यमान भङ्गुलिभिः गुरुभि प्रतिष्ठले मध्यमाणु अन्तरियास्व प्रमानुम् अर्पा सहायः । कर्माणि रक्षन् उदकस्य यस्याणम्य दृष्टपये मर्म रक्षतु । उमे 'विशो अनु पश्यति मनुष्यान् देयांश भन्तरिक्षण मधान नृणां दी || ४ || होवान् सम॑प्र॒जान ईन्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑मी हफ्ते हि॒तः । वृषा॒ शुष्मे॑ण चाते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒देच॑ शु॒रुधैः ॥ ५ ॥ सः। म॒सृ॑जा॒ानः। इ॒न्द्रि॒याय॑ । धाय॑से । आ । उभे इति॑ । अ॒न्तरि॑ति॑ । रोद॑सी॒ इति॑ । ह॒र्व॑ते॒ । हि॒तः । वृष। शु॒ध्मे॑ण । बा॒ाध॒ते॒ ।वि। दु॒ऽम॒तीः । आ॒ऽदेवि॑शानः । श॒र्य॑हाऽइ॑व । शु॒रुधः॑ः ॥ ५ ॥ वेड्डट० स. मृज्यमान. इन्द्रस्य इन्द्रयाय जगतो धारकाय द्यावापृथिव्योरुभयोः अन्तः हितः गच्छति । सोऽयम् उषा यरेम विबाधते दुर्मती आदेदिशान. भाद्वयनू योद्धा इन प्रतिभान् । शुचा परानू रन्धन्ति से दुर्मतय ॥ ५ ॥ इति ससमाष्टके द्वितीयाध्याय प्रयोविंशो वर्गः ॥ स मा॒तरा न दद्देशान उत्रियो नान॑ददेति म॒रुता॑मिच स्व॒नः । जानन्तृतं प्र॑य॒मं यत् स्वर्ण प्रश॑स्तये॒ कर्म॑वृणीत सु॒क्रतु॑ः ॥ ६ ॥ स । मा॒तरो॑ । न । दह॑शानः । उ॒न्निये॑ । नान॑दत् । ए॒ति । म॒रुता॑म्ऽव । स्व॒नः । जा॒नन् 1 ऋ॒तम् | प्र॒थ॒मम् | यत् 1 स्त्र॑ ऽनरम् । प्र॒ऽश॑स्तये । कम् । अवि॑णी॒त॒ । मृ॒ऽक्रतु॑ः ॥ चेङ्कट० सः मातरौपश्यन इन चरम | उस्लेति गोनाम शब्द कुर्वन् एति महताम् इव च स्वनः द्यावाधिष्योदर्शननायमेतीति । मातरा इति द्विवचनम् | जानन् उदकम् मुख्यम् यत् उदक 1. आदि वि. पति भ; विशालनुप* वि. २-२ नाम्नि वि ↑ रक्षन्तु विथ ३ ३. विश्व वनुप वि, विज्ञानु- ४. नृणा देवानां वि' अ. ५५. नास्ति मूको. ६ नास्ति वि.