पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मं ४ ] नवमं मण्डलम् 1 अरि॑ऽभिः । सु॒तः । पत्र॒ते । गभ॑स्त्योः । यु॒प॒ऽयते॑ । नम॑सा । वैप॑त । म॒ती । सः । म॒द॒ते॒ । नस॑Â । साध॑ते । गिरा | नैनते | अप्सु | यज॑ते । परी॑मणि ॥ ३ ॥ बेट० बाहुभ्याम् प्रावभिश्च अभिपुतः पवते । बृपा इवाचरति । गच्छति चान्तरिक्षण | स्तुस्था सः मोदते । संश्लिष्टश भवति । साधयति व स्तुस्था अभिलषितम् । निर्णनेक्ति चारमागम् उदकेषु । पूजयति च देवान् उपवाणाम् अतिवारणार्थम् इति ॥ ३ ॥ परि॑ ए॒क्षं सह॑सः पर्व॑ता॒वृधि॒ मध्वः॑ः सिञ्चन्त ह॒र्म्यस्य॑ स॒क्षणि॑म् । आ यस्मि॒न् गाव॑ः सु॒हुताद॒ ऊध॑नि मू॒र्धञ्छृणन्त्य॑णि॒यं वरी॑मभिः ॥ ४ ॥ परि॑ । उ॒क्षम् । सह॑सः । प॒र्व॑त॒ऽवृध॑म् 1 मध्वः॑ः । सञ्चन्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । आ । यस्मि॑न् । गाः । सु॒हुत॒ऽअद॑ः । ऊध॑नि । मुर्धन् । श्रीणन्ति । अ॒प्रि॒यम् | वरी॑मभिः ॥४॥ घेङ्कट० परि सिञ्चन्ति दीप्तम् बलार्थम् पर्वतेषु वृद्धम् उदकानि यशगृहस्य सेचनशीलं सोमम् । आ श्रीपति यस्मिन् रसस्य धारके उच्छूिते पशयः सुहुतस्य हविपोतारः मुख्य पयः उरुत्वैः ॥४॥ समो॒ रथ॒ न भुरिजौरहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तैरु॒पस्थ॒ आ । जिगा॒दुप॑ जयति॒ गोर॑प॒च्ये॑ प॒दं यद॑स्य स॒तुथा अनी॑जनन् ॥ ५ ॥ । । सम् । इ॒मिति॑ । रथ॑म् । न । अ॒रिजो॑ः 1 अ॒हेषत॒ । दश॑ । स्वसा॑रः । अदि॑तेः । उ॒पऽस्थे॑ । आ । जिगा॑त् । उप॑ । जय॒ति॒ । गोः । अ॒पी॒च्य॑म् । प॒दम् । यत् । अ॒स्य॒ | म॒तुः । अजो॑जनन् ||५|| चेट० सम् प्रेरयन्ति एनम् रथम् इव बाह्नो दश भङ्गुलयः अदितेः उपस्थे । सोऽयं गच्छति उप गच्छति च गोः अन्तर्हितम् पयः यदा 'सोमस्य स्थानम् जनयन्ति मनुधाः स्तोतारः ॥५॥ इति ससमाष्टके द्वितीयाध्याये पञ्चविंशो वर्गः ॥ श्ये॒न न योनि॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒ासदं॑ दे॒व एप॑ति । ए रणन्ति ब॒र्हिषि॑ प्रि॒षं गि॒राश्वो॒ो न दे॒वाँ अध्ये॑ति य॒ज्ञिय॑ः ॥ ६ ॥ श्ये॒नः । न ! योनि॑म् । सद॑नम् । धि॒या । कृ॒तम् । हर॒ण्यय॑म् । आ॒ऽसद॑म् | दे॒वः । आ । ई॒पति॒ । आ । ई॑मति॑ । रि॑ण॒न्ति॒ । ब॒र्हिषि॑ चेङ्कट० श्येन: इब कुलायम् कर्मणा भैरयन्ति बहिदि प्रियम् स्तुत्या | प्रि॒यम् । गि॒रा । अश्व॑ः । न । दे॒वान् । अपि॑ । ए॒त । य॒ज्ञिय॑ ॥ १-१- नास्ति वि. कृतम् सदनम् हिरण्मयम् आसत्तुम् देवः आगच्छतीति । तमेनं सोऽयम् अश्वः इव भाशुः देवान् अपि एति यष्टव्यः ॥ ६ ॥ २. अर्गान्ति त्रि; श्रीणयन्ति वि . १०३. नास्ति मूको,