पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाप्ये [ अ ७, अ २, बर्श परा॒ व्य॑क्तो अरु॒षो दि॒चः क॒विर्वृषा॑ त्रिपृ॒ष्टो अ॑नविष्ट॒ गा अ॒भि । स॒हस्र॑णीति॒र्य॑ति॑तः॒ परा॒यतो॑ र॒भो न पू॒र्वीरु॒वि रा॑जति ॥ ७ ॥ परा॑ । विऽव॑क्तः । अ॒रु॒षः । दि॒त्रः । क॒विः । वृतो॑ । वि॒ऽपृ॒ष्टः । अ॒न॒वि॒ष्ट॒ ॥ गाः । अ॒भि । स॒हस्र॑ऽनी॑तिः । यति॑ः । प॒रा॒ऽयति॑ः । रे॒भः । न । पूर्वीः | उ॒षस॑ः | व | राज ॥ ७ ॥ पवित्रात् पवत इति कश्चन । वेङ्कट० परागच्छति स्पष्टः आरोधमानः अन्तरिक्षात् कविः । 'वृषभः निपृष्ठः' 'शब्दायते गाः' अभि | श्रीण्यस्य सवनानि पृष्ठानि | सहस्रनयनः भागन्ता परागन्ता यः सोऽयं बह्वीः उपसः वि राजति शब्दायमानः स्तोता इति ॥ ७ ॥ त्वे॒प॑ रूपं कृ॑णुते॒ वयो॑ अस्य॒ स यत्राश॑य॒त् समृ॑ता सेध॑ति स्त्रिधः । अ॒प्सा यति स्व॒धा देव्यं जनूं से सुष्टुती नसते सं गोअंग्रया ॥ ८॥ वेषम् । रूपम् । कृणु॒ते । वर्णः । अ॒स्य॒ स । यत्र | अशयत् । समूऽऋता | सेध॑ति । विधः । अप्साः । याति । स्व॒धय | दैव्य॑म् | जन॑म् | सम् | सुऽस्तुती | नसते | सम् | गोऽअग्रथा ॥८॥ ० दीप्तम् रूपम् कृणुते वारकः अस्य रश्मिः । स यत्र शेते युद्धे तत्र नि-सेघति शत्रून् । उदकस्य दाता अयम् अन्तेन गच्छति' 'देव्यम् जनम् । सोऽयम् सम् गच्छते सुष्टुरमा सम् गच्छते च गोमुसया याचा यया वाचा पशून याचत तथा सङ्गच्छत इति ॥ ८ ॥ उ॒क्षैवं॑ यूथा प॑रि॒यन्न॑रावी॒दधि॒ त्वषो॑रधित॒ सूर्य॑स्य । दि॒व्यः सु॑प॒र्णोऽव॑ च॒क्षत॒ क्षां सोम॒ परि॒ क्रतु॑ना पश्यते॒ जाः ॥ ९ ॥ उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वत् । अधि॑ । विपि॑ । अ॒धि॒त॒ । सूर्य॑स्य । दि॒व्यः । सु॒ऽप॒र्णः। अव॑ । च॒क्षत॒ । क्षाम् । सोम॑ः । परि॑ । ऋतु॑ना । प॒श्य॒ते॒ । जाः ॥ ९ ॥ घे० ऋषभः इव गोयूथानि परिगच्छन् शब्दायते। अधि दधाति च दोसी: सूर्यस्य | दिवि भवः सुपतन: अव पश्यति पृथिवीम् सोम. परि पश्यति प्रशानन जाताः प्रजाः ॥ ९ ॥ " इति सप्तमाष्टके द्वितीयाध्याये पविंशो वर्ग." ॥ [ ७२ ] सहरिमन्त आङ्गिरस ऋषिः । पवमानः सोमो देवता । जगती छन्दः । हरि॑ मृ॒जन्त्यरु॒पो न यु॑ज्यते॒ सं धे॒नुभि॑ः क॒लशे सोमो॑ अज्यते । उद्वाच॑म॒रय॑ति द्वि॒न्यते॑ म॒ती पु॑रुष्दु॒तस्य॒ कर्त चित् परि॒प्रिय॑ः ॥ १ ॥ 1.1. ग्रूषा वि. वि; ता देने नेमिच्छनि २-२. नारित वि. ३. मूको. ४. पारः भूको. ६-६. देश्य नं वि भ; दैन्य नंदि १०. ता दि दि-: fat ९. सोन नि म'; 'मा. जि. ५०५. ता यदन्ने नमिच्छति ७. नास्ति वि ८. नाहित 1-11. नास्ति म