पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृ ७२, ९ ] नपर्म मण्डलम् ३०७१ म√तु । प॒न॒स्य॒ । परि । पार्थि॑त्रम | रज॑ । स्तो॒त्रे । शिक्ष॑न् । अ॒ऽधुन्च॒ते । च॒ । स॒न॒तो॒ इति॑ सु॒क्रतो । मा । नु॒ । नि । भा॒क् । वसु॑न । रु॒द॒न॒स्पृशे | र॒यिम् । पि॒शम | ब्र॒हुलम् | वसा॑महि ॥८॥ घेऊ स. क्षिप्रम् पवस्व पार्थिवम् लोकं रक्षीकृत्य रतीने प्रयच्छन अशुभि त्वाम् आ धून्यते च । तरेन चतुराधुनोति" (आरयो १२,८,२) इति सूत्रम् | 'सुमज्ञ ! मा अस्मान् नि भाक्षी धनात् येन वसुना गृहान पुत्रादीन् स्पृशन्ति तस्मात् । रयिम् नानारूपम् महान्तम् वाच्छादयेम ॥ ८ ॥ २ आ तू न॑ इन्दो श॒तद॒त्यव्यं॑ स॒हस्र॑दातु पशुमद्धर॑ण्यवत् । उप॑ मास्त्र वृह॒ती रेवतीरिपोऽधि॑ स्तोत्रस्य॑ पत्रमान नो गहि ॥ ९ ॥ 1 आ । तु । न॒ । इ॒न्द्रो॒ इति॑ । श॒तदा॑तु । अत्र्य॑म् । स॒हस्र॑ऽदातु | प॒शुमत् । हिर॑ण्यात् । उप॑ । मा॒स्य॒ 1 जु॑ह॒त. । रे॒व । प॑ । अधि॑ । स्तो॒स्य॑ पु॒त्र॒मा॒न॒ । न॒. । गहि॒ि ॥ ९ ॥ घे० आमच्छक्षिनम् अस्मभ्यम् इन्दो | बहुदानम् अश्वद्दित धनम् सहस्रदानम् पशुहिरण्य- युक्तम् च । अकुरु बृहितानि पशुमन्ति अनानि | अभिगच्छ पत्रमान अस्माक स्तो श्रोतुमिति सभा इति ससमाष्टके द्वितीयाध्याये अष्टारिशो वर्गः ॥ मृफो [ ७३ ] 'पवित्र वाहिरम ऋषि | पवमान सोमो देवता । जगती छन्दः सक्के॑ द्र॒प्सस्य॒ धम॑त॒तः॒ सम॑स्वरन्नृ॒तस्य॒ योनि॒ सम॑रन्त॒ नाम॑यः । श्रीन्त्स मूर्ध्ना असु॑रथक्र आरमै॑ स॒त्यस्य॒ नाम॑ः सु॒कृत॑मपीपरन् ॥ १ ॥ स्रके॑ । अ॒प्तस्य॑ । धम॑त । सन् | अ॒स्न् । ऋ॒तस्य॑ | योना॑ । सम । अ॒र॒न्त॒ । नाम॑यः । न्। स । मुर्ध्न ।असु॑र् । च॒क । आ॒ऽ । स॒त्यस्य॑ । न । सु॒ऽवृत॑म् । अ॒पी॒य॒ए॒न् ॥ १ ॥ येट० पवित्र आरिस यशस्य स्वस्थानीये अभिपूयमाणस्य अशव सम् गच्छन्ते । तदेवाह- यज्ञस्य स्थान सम् गच्छन्ते नद्धार सोमरसा इति । स बलवान् सोम नीन् समुच्छ्रितान् लोकान् मनुष्यादीनाम् आरम्भणाय वशति । सत्यभूतस्य तस्य सोमस्य चतस्र. नावः सन्ति, ता पारयन्ति यजमानमित्ति ॥ १ ॥ स॒म्यक् स॒म्पर्थ्यो महि॒षा अ॑र्हेपत॒ सिन्धर्भावधिं वे॒ना अ॑धीविपन् । मध॒ोर्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित् प्रि॒यामिन्द्र॑स्य त॒न्न॑मवी॑वृधन् ॥ २ ॥ "राम्रनो वि अ. २-२. 'ज्ञमस्मानिमाक्षी विक', 'ज्ञमरमानिमाको वि. ४. सकस्थानि यज्ञे वि क्ष. ५. नास्ति वि. ६. परय° वि. ३२. नाहित