पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् ३०७३ ७३, म ६ ] पेङ्कट० द्यावापृथिवीभ्याम् मे प्रादुर्भूता स्तुत्या ज्वलन्त सदहन्त भयजमानान् ते इन्द्रद्विाम् अवन्ति भज्ञया कृष्णाम् त्वचम् रक्ष, दिव घ वृथिव्याश्च ॥ ५ ॥ २ ' इति सप्तमाष्टके द्वितीयाध्याये कोनविंशो वर्ग र ॥ प्र॒ज्ञान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः । अपा॑न॒क्षामो॑ चधि॒रा अ॑हासत ऋ॒तस्य॒ पन्था न त॑रन्ति दु॒ष्कृत॑ः ॥ ६ ॥ 1 अ॒नात् । माना॑त् । अधि॑ । आ । ये । स॒मूऽअस्व॑रन् । इलोकेऽयन्त्रास | र॒भुसरये॑ । मन्त॑त्र । अस॑ । अ॒न॒श्नास॑ । ब॒धि॒रा । अ॒स॒ | ऋ॒तस्य॑ | पन्या॑म् । न । त॒र॒न्ति॒ 1 दु॒ ऽकृत॑ ॥ ६ ॥ चेङ्कट० प्रथात् अन्तरिक्षात् ये सइ गच्छन्ति स्तुतिनियमना वेगम् अभिमन्यमाना, तान् भनक्षा ● सदेवाह – सत्यस्य मार्गभूतम् ण्या गणम् न बधिरा च परित्यजन्त, न तु प्राशा तरीत दुष्टत इति ॥ ६ ॥ 1 म॒हस्र॑धारे॒ पित॑ते प॒विन॒॒ आ नाचै पुनन्ति क॒वयो॑ मनी॒ीपिण॑ः । रु॒द्रास॑ ए॒पामपि॒रासो॑ अ॒द्रुह॒ः स्पश॒ः स्पञ्च॑ः सु॒दृश नृ॒चक्ष॑सः ॥ ७ ॥ म॒हस्र॑ऽधारै । विऽन॑ते । प॒निने॑ । आ । वाच॑म् । पु॒नन्ति॒ । क॒वय॑ । म॒नी॒षिण॑ । रु॒द्रास॑ । एष॒म् । इ॒पि॒रास॑ । अ॒|||दृशे॑ । नृऽचर्क्षस ॥ ७ ॥ पेट० बहुधारे विस्तृते सोमे वर्तमाना माध्यमिकाम् वाचम् शोधयन्ति क्रान्तक्रमण प्रज्ञा । चारा भवन्ति स्वञ्चना सुदर्शना गमनशीला द्रोद्दवर्जिता सेपाम् घ एषाम् मरुत नृणा द्वष्टार ॥ ७ ॥ ऋ॒तस्य॑ गा॒णो॒षा न दभो॑य सुक्रतु॒त्री प प॒विनो॑ हृद्यन्तरा द॑धे । वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि पश्य॒त्यवाज्जु॑ष्टान् विध्यति क॒र्ते अ॑त्र॒तान् ॥ ८॥ । ऋ॒तस्य॑ । गो॒पा । न । दधा॑य । सु॒ऽ । श्री । स । प॒वित्रा॑ । हृदि । अ॒न्त । आ । दधे । वि॒िद्वान् । स । विश्वा॑। भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । नि॒ध्य॒ति॒ । य॒ते॑ । अव्र॒तान् ॥ ८ ॥ बेङ्कट० यज्ञस्य गोपविता न दृम्भितुं शक्यते रक्षोभि सुकर्मा | हृदयस्य अन्त निधत्ते । स्वस्मिन् सङ्गमयति । अनि वायु सूर्य इति सानि पवित्राणि । विद्वान् स विश्वानि" भुवनानि अभि पश्यति । अप विध्यति च अप्रियाम् अयजमानान् कर्ते" इति ॥ ८ ॥ "किं च स श्रीणि पवित्राणि ११ "जमानात वि' 'जेमनाना'त वि भ ५ मानाना मूको ४ नास्ति वि क्ष' बहुधार वि. किचित् वि भ कर्मण वि विस', ९९ २, २९, ६ २२ ६ १० नास्ति मूको नास्ति वि नास्ति वि ३ अनाक्षा वि' भ', भनक्ष ि ७ प्रेरमन्ति वि अ. ८ कमणा १२१, १३ १ मु ऋ १