पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

^३०८६ ग्वेद समाप् वेङ्कट० चोदनारहिता अप्रैरिता अस्माकम् प्र यच्छ तु इन्दव हरितवर्णी विनश्यन्तु च अस्माकम् अन्नस्य अदातार' । भनन्ता च अस्मदीयानि कर्माणोति ॥ १॥ [ अ ७, अ ३, व ४ सूयमाना बृद्दिवकुरजेपु अपि च ते अरय नश्यन्तु, प्र णो॑ धन्व॒न्सिन्द॑वो मद॒च्युतो धना॑ वा॒ा येभि॒रव॑तो जुनी॒मसि॑ । ति॒रो मते॑स्य॒ कस्य॑ चि॒त् परि॑भृति॑ि व॒यं धना॑नि वि॒श्वधा॑ भरमहि ॥ २ ॥ १ प्र । न॒ । ध॒न्व॒न्तु । इन्द॑न । म॒द॒ऽच्यु । घना॑ । वा॒येभि॑ । अने॑त । जुनीम॑सः॑ । ति॒र । मस्य | कस्य॑ | चि॒द् । परिऽहृतम् । वयम् | धना॑नि । वि॒श्वर्धा | भोम॒हि॒ ॥ २ ॥ चेङ्कट० प्र थर्पन्तु अस्माकम् इन्दव मदस्य प्रेरका । अथ धनानि चा चय यैरिन्दुभि. शनो वाप्नुम । तिर त मर्त्यस्य कस्य चित् अपि परियाधाम् वयम् धनानि सर्वदा विभृयाम || २ || उ॒त स्स्य॒ अरा॑त्या अ॒रिहि॑ प उ॒तान्यस्य॒ अरा॑त्या॒ा वृको हिपः । । धन्च॒न् न तृष्णा सम॑रीत॒ तो अ॒भि सोम॑ ज॒हि प॑वमान दुराध्येः ॥ ३ ॥ उ॒त । | | | | हि । स । उ॒त | अ॒न्यस्य | अरा॑या । वृक॑ | हि |स धन्चैन् । न । तृष्णा । सम् । अ॒र्य॑त॒ । तान् । अ॒भि | सोम॑ । ज॒हि । पर॒मान॒ | दु॒ ऽआ॒यं॑ ॥३॥ घेङ्कट० अपि च सः सोम स्वारात शत्रुम् अभिगच्छति । तथान्यमपि यजमानस्य शत्रु बाधितेति । स्त्रीलिङ्गोपि र स्वरस्त्यन्यनाण्यकार दृश्यते – 'नारा॑तयस्तमद स्वस्ति' (ऋ २,३८,९) इति । प्रत्यक्ष 'उत्तरोऽधं | तान्' निरुदक हव दुशे गच्छत तृष्णा सम अभि प्राप्नोतु । सोम] जाह पवमान | दुर्बुद्धीनिति ॥ ३ ॥ भरातिशब्द दि॒वि ते॒ नाभा॑ पर॒मो य आ॑दि॒दे पृ॑थि॒व्यास्ते॑ रुरुहुः साम॑षि॒ क्षिप॑ः । अन॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य½प्सु त्वा हस्ते॑र्दुदुहुर्मनी॒षिण॑ः ॥ ४ ॥ दि॒वि । ते॒ । नामा॑ । प॒रम य । आऽदे । पृथि॒व्या । ते॒ | रु॒हु | साम॑नि । क्षि अद्र॑य । धा॒ ॥ ब॒प्स॒ति॒ । गो । अधि॑ । ल॒चे । अ॒प्सु । | इस्तै । दुदहु | मनी॒षिण॑ ।। येङ्कट० दिशव तव समुच्छूिते देशे स वर्तत भश उत्तम य हविरादते पृथिव्या ने रोहन्ति समुच्छ्रिते देशे क्षिसा अराव स्वाम् अधिषवणचर्मणि ग्रावाणी भक्षयन्ति । अप्यु स्वाम् हस्तं दुद्दन्ति ऋस्विज || ४ || 3 ए॒वा त॑ इन्दो सु॒म्ये॑ सु॒पेश॑से॒ रसै तु॒ञ्जन्ति प्रथ॒मा अ॑भि॒श्रियैः । निदैनिदं परमान नि तौरिय आविस्ते॒ शुष्मौ भन्तु प्रि॒यो मद॑ः ॥ ५ ॥ ४ मास्ति वि १. दार मूको २ मारित वि. २-३ प्नुवन्तिरकुतो वि ५मायने वि. ६ उत्तरोऽपरनातू विम..