पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८२, म ५ ] नवम॑ मण्डलम् 1 1 पजाया गर्भ । ज॒याऽइ॑व । पर्थ्यो । अधि॑ | शे॑ | म॒ह॒से | पया | गर्भ॒ । शृणुहि । हरी॑मि । ते॒ । अ॒न्त 1 वाणी॑षु॒ । न । च॒र॒ | सु | ज॒वसे॑ । अ॒नि॒न्द्य | वृ॒जने॑ । सो॑म॒ | जागृ॒हि॒ ॥ ४॥ वेङ्कट० यथा जाया पत्यौ सुखं प्रयच्छति एवं प्रयच्छसि सुर्ख यजमाने । शृणुहि स्तुतीयी. तुभ्यम् अहम् ब्रवीमि । पजिर्गतिकमा । पज्रा पृथिवोत्याहु । अपि वा माध्यमिका प्रशस्य स्व शत्रुबले सोम 1 वाक् पञ्चा | सत्व स्तुतीना मध्ये सुठु प्रचर जीवनाय जागृहि ॥ ४ ॥ यथा॒ा पूरे॑भ्यः शत॒सा अमृ॑ध्रः सहस्रसाः प॒र्य॑या॒ा वाज॑मिन्दो । ए॒वा प॑वस्त्र सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्नाप॑ः सचन्ते ॥ ५ ॥ यथा॑ । पूर्वे॑भ्यः॒ । रा॒न॒ऽसा । अमृ॑धः॑ । स॒हस्र॑सा । परि॒ऽअया॑ । वाज॑म् । इ॒न्द्रो॒ इति॑ । ए॒व । प॒त्र॒रव॒ । स॒नि॒नाय॑ । नव्य॑से 1 तव॑ । व्र॒तम् । अनु॑ । आप॑ । स॒च॒न्ते॒ ॥ ५ ॥ घेङ्कट० यथा पूभ्य ऋषिभ्य शतसहसयोर्दाता आहिस्य पर्यगच्छ सङ्ग्राम प्रति इन्भे1, तथा सम्प्रति च पवस्व नवतराय अभ्युदयाय तव कर्म उदकानि अनु सेवन्ते इति ॥ ५ ॥ " इति सप्तमाष्टके तृतीयाध्याये सप्तमो वर्ग। [ ८३ ] · पवित्र आङ्गिरस ऋषि | पवमान सोमो दवता । जगती छन्द , प॒निने॑ ते॒ पित॑तं ब्रह्मणस्पते प्र॒भुर्गाना॑णि॒ पर्येपि वि॒श्वत॑ः । अत॑प्ततनू॒र्न तद॒ामो अ॑ग्नुते शृ॒तास॒ इद्वह॑न्त॒स्त्व् समा॑शत ॥ १॥ प॒वित्र॑म् । ते॒ । विऽन॑तम् । ब्रह्म॑ण॒ । प॒ते । प्र॒ऽभु । गात्रा॑णि । परि॑ । ए॒पि॒ । नि॒श्वत॑ । अत॑ऽन् । न । तत् । आ॒म | अ॒श्नुते॒ | स॑ | इत् । वह॑न्त । तत् । सम् | आ॒शत ॥ चेङ्कट० पवित्र | पविनम् ते विस्तृत तेजा हे श्राह्मणाना स्वामिन् । प्रभु व पाणाम् नि 'अतप्तत्नू, अत एवं आम अपक, तत् प्राप्नुवन्ति ॥ १ ॥ पीयमान सर्वतो व्याप्नोषि । विविधैस्तपोविज्ञपै न तत् अनुते । पविन तपसा शृता एव यज्ञम् पहन्त यि' म तपो॑प्प॒विनं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् । अन॑न्त्यस्य पर्व॒तार॑मा॒शवो॑ दि॒वस्पृष्ठमधं तिष्ठन्ति॒ चेत॑सा ॥ २ ॥ शृणु विम'. २-२ नाहित मूको. ३०३ परित्रवचे वि: परित्र वि तनूरे