पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८४ मे १ ] मवर्म मण्डलम् २०६३ देवानाम् | नभतिव्यसिकमां व्याप्तम् वसान परि गच्छसि यशम् । राजा पवित्ररथ सङ्मामम् भारोहसि बहुभ्रशन जयसि च मध्दू अन्नम् ॥ ५ ॥ , . इति ससमाष्टकं सृतीयाध्याय अष्टमो धर्म [ ८४ ] बाच्य. प्रजापतिऋषि । पवमान सोमो देवता । लगती हन्द 1 पव॑स्न देव॒माद॑नो॒ विच॑र्पणर॒प्सा इन्द्रा॑य॒ वरु॑णाय वी॒ायवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुति॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥ १ ॥ पन॑स्य । दे॒व॒माद॑न । वि॒िऽच॑र्पण | अ॒प्सा | इन्द्रा॑य | वरु॑णाय । वा॒यवे॑ । कॢधि । न॒ । अ॒द्य । वरिन । स्व॒स्मत् । उ॒ऽक्षतौ | गृ॒णा॑हि॒ । दे॑व्य॑म् । जन॑म् ॥ १ ॥ बेट० प्रजापतिर्वाच्य पवस्व देवाना मदयिता' विद्रष्टा उदकस्य दाता कर्मणो या सम्भका इन्द्रादिभ्य | कुरुच अस्माकम् अय धनम् अविनाशम् । विस्तीर्णायां यज्ञभूमौ देव्यम् जनम् अभि-गृणीहि । गृणाति शब्दकर्मा । यथाभिषवशब्द श्रुत्वा देवा भागच्छन्ति तथा गृणीहीति ॥ १ ॥ आ यस्त॒स्थौ भुव॑ना॒न्यम॑त्य॒ विश्वा॑नि॒ सोम॒ः परि॒ तान्य॑र्षति । कृ॒ण्पन्च॒ते॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑ः सिषक्त्युपते॒ न सूः ॥ २ ॥ आ । य । त॒स्थौ । भ्रुग्नानि | अमर्त्य | त्रिश्वा॑नि । सोम॑ परि॑ | तानि॑ । अ॒प॑ति॒ । । 1 कृ॒ष्वन् । स॒म्ऽच॒त॑म् । नि॒ऽचूत॑म् अ॒भिष्ट॑ये । इन्दु॑ सु॒म॒क्त॒ । उ॒पस॑म् न । सूर्ये ॥ २ ॥ 3 ० आतिष्ठतिम सोमो लोकान् अमर्त्य स तानि विश्वानि सोम परि छति। सोऽयं कुर्वन् सम्बदम् शत्रुभिविमुत्तम् अभियागाय इदु सेवते' 'उपसम् इव सूर्य ॥ १ ॥ १ विका आ यो गोर्भः सृज्यत॒ ओष॑ध॒प्या दे॒वानां॑ सु॒म्न इ॒पय॒न्नुपा॑रसुः । आ वि॒युवा॑ ते॒ धार॑या सु॒त इन्द्रं॒ सोम मादयन् दैव्यं जनम् ॥ ३ ॥ आ । य । गोभि॑ि । सृज्यते । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒पय॑न् । उप॑ऽनसु । आ । वि॒ऽद्युत । प॒नते॒ । धार॑या । सु॒त । इन्द्र॑म् । सोम॑ । मा॒दय॑न् । दैव्य॑म् | जन॑म् ॥ ३॥ 3. नभर्तियो २२. मारित मूको सेमवि ● सर्भ वि. ३. माई म. ८. सोमवन वि शारी मुको ५ोदयः ९९ मग