पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} जवम मण्डलम् अत्यो॒ न हि॑िया॒नो अ॒भि वाज॑मर्प सर्पित कोश दि॒वो अद्वैमातरम् । घृ॒षा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोम॑: पूनान इ॑न्द्रि॒याय॒ धाय॑से ॥ ३ ॥ अय॑ । न । हि॒या॒न । अ॒भि । वाज॑म् । अ॒र्य॑ । स्तु॒ ऽरि॑त् । कोश॑म् । दे॒व । अऽमातरम् । घृषा॑ । प॒निन्ने॑ । अधि॑ । सानौ॑नौ॑ । अ॒व्यये॑ । सोम॑ । पुना॒न । इ॒न्द्रि॒याय॑ | धाय॑से ॥ ३ ॥ } वेङ्कट० अश्व इव प्रेर्येमाण अभि गछ युद्धम् सर्ववित् कलशम् च धुलोकाद् मेघमातरम् । शिष्ट स्पष्टमिति ॥ ३ ॥ प्र तु आश्विनीः पवमान धीजुन दि॒व्या अ॑सृग्रन्॒ पय॑स॒ा घरी॑मणि | प्रान्तर्ऋष॑य॒ः स्थानि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्यृषिवाण वे॒धस॑ः ॥ ४ ॥ प्र । ते॒ । आश्वे॑ना । प॒त्रमा॒ान | धी॒ऽज्जुन॑ | दि॒व्या । अ॒सृग्रन् । पय॑सा | धरी॑मणि | । प्र 1 अ॒न्त । ऋष॑य । स्थावरी । अ॒सृस॒त । ये । त्वा॒ा । मृ॒जन्त । ऋ॒पि॒ऽसान॒ | वे॒धसः॑ ॥ ४॥ बेट० प्र सृज्यन्ते तव पवमान | व्याप्ता वेगवत्यो धारा दिव पवन्त्य पयसा युका धारके द्रोणकलशै । ये त्वाम् ऋषय मृजन्ति सोम ऋपिभि सम्भत विधातार ते स्थाविरो धारा प्र सृजन्ति स्थविष्ठा स्थाविर्य इति ॥ ४ ॥ , विधामा॑नि विश्वच ऋभ्भ॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्त के॒तव॑ः । व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्वश्व॑स्य॒ भुव॑नस्य राजसि ॥ ५ ॥ विश्वा॑ 1 धामा॑नि । वि॒न॒ऽच॒क्ष | ऋभ्व॑स । प्र॒ऽभो । ते॒ । स॒त । परि॑ । य॒न्ति॒ । वे॒तव॑ । वि॒ऽआ॒न॒शि । पत्रसे॒ । स॒ो । धर्म॑ऽभि । पति॑ । विश्व॑स्य । भुन॑नस्य | रा॒ज॒सि ॥ ५ ॥ २-९५ पेङ्कट० विश्वानि देवशरीराणि हे विश्वस्य द्रष्ट र महान्त प्रभो तव सत परि गच्छन्ति रश्मय । व्यापनशील त्वम् पवस धाराभि पति इति स्पष्टम् ॥ ५ ॥ 1 ' इति सप्तमाष्टके तृतीयाध्याये द्वादशो वर्ग उ॒भ॒यवः॑तः॒ पव॑मानस्य र॒श्मयो॑ ए॒त्रस्य॑ स॒तः परि॑ यन्ति के॒तव॑ । यदी॑ प॒वित्रे॒ अघि मृ॒ज्यते॒ हरे॒ सत॒ा नि योना॑ ए॒लने॑षु सीदति ॥ ६ ॥ उ॒भ॒यते॑ । पन॑मान॒स्य॒ । र॒श्मये॑ । पु॒त्रस्यै । सत । परि॑ । य॒न्ति॒ । वे॒तन॑ । यदि॑ । प॒विने॑ । अधि॑ । मृ॒ज्यते॑ । हरि॑ । सत् । नि । यो । क॒लशे॑षु॒ | सौद॒ति॒ ॥ ६ ॥ । स्थानिये वि नास्ति वि. २. ऋषण वि. ६ स्थाविधि विस्थाविरी दि स्थापिये विम' स्थायी वि ५ द्रष्टा वि दटारो अ, इट वि.६६मारित मूको,