पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८६, १८] नवमे मण्डलम् ३१०३ वेङ्कट० सद प्रक्रमन्ते युष्माकं ध्यातार मदकरं शब्दं कामयमानाः स्तोतारः स्तुति यामयमाना- यज्ञगृहेषु | सोमम् मनम ईश्वराः अभि-टुवन्त स्तोतारः | समिमं सोमम् धेनव ध पयसा अभि श्रोणन्ति ॥ १७ ॥ आ नः॑ः सोम सं॒यते॑ पि॒ष्युषी॒मिप॒मिन्द्रो॒ पव॑स्व॒ पव॑मानो अ॒विध॑म् । या नो दोह॑ते॒ त्रिरह॒नस॑श्चुपी भुमद्वाज॑च॒न्मधु॑मत् सुवीर्य॑म् ॥ १८ ॥ आ । नः॒ः । स॒ोम॒ । म॒म्ऽ्यन॑म् । पि॒प्यु॒म् । इप॑म् । इन्द्र॒ो इति॑ । पव॑स्व | पव॑मानः | अ॒तिव॑म् । या। नः॒ः। दोह॑ते । त्रिः। अह॑न् । अस॑चुपी । क्षुमत् | वाज॑ऽवत् । मधु॑ऽमत् । स॒ऽत्रीय॑म् ॥ १८ ॥ वेङ्कट० आ पवम्ब अस्माकं सद्गृहीतम् वृद्धम् अक्षम् इन्दो | पवमान सम् ाक्षीणम् या अस्माकं क्षरति भद्ध त्रिपु सवनेषु अप्रतिबन्धा शब्दबलथुनम् मधुयुक्तम् च सुवीर्यम्, चाम् इमिति ॥ १८ ॥ वृपा॑ मती॒नां पचते विचक्षणः सोमो अः प्रतरीतोपसौ द्वि॒िवः । ऋाणा मिन्धूनां क॒लश अवीवश॒दिन्द्र॑स्य॒ हावी॑वि॒शन् म॑नी॒ीपिभि॑ि ॥ १९ ॥ वृषा॑ । म॒तीनाम् । प॒ते॒ । नि॒ऽच॒क्षण | सोम॑ । अह॑ । प्र॒ऽत॒रो॒ता । उ॒पस॑ । दि॒वः । ऋ॒ाणा । सिन्ध॑नाम् । कृ॒दशा॑न् । अश॒त् । इन्द्र॑स्य | हार्दि । आऽनि॒गन् । मनीषऽभि॑ ॥१९॥ बेट० चर्पिता स्तोतॄणाम् पयते विजष्टा गोमः अह्न उप्रमः दिव च भवद्वेथिता। क्तां उदुकानाम् कलशान् कामयते इन्द्रम्य हृदयम् आवशन धाराभिः ॥ १९ ॥ मनी॒ीपिभि॑िः पवते पू॒र्व्यः क॒बिर्नृभि॑र्य॒तः परि॒ कोश अचिक्रदत् । 1 त्रि॒ितस्य॒ नाम॑ ज॒नय॒॒ मधु॑ र॒दिन्द्र॑स्य वी॒ायोः स॒ख्याय॒ कर्नैवे ॥ २० ॥ म॒न॒ीनि॑ऽर्भै॰ । प॒त्र॒ते॒ ऽ पू॒र्व्यः । क॒विः । नृभि॑ः । य॒तः । परि॑ । कोशन् । अ॒चित् । नि॒नस्य॑ | नाम॑ ज॒नय॑न् । मधु॑ । स॒त् । इन्द्र॑स्य । गोः । सुरुवर्य | करे ॥ २० ॥ पेट धाराभिः पते प्रह कविः | नृभि. परितकोशान लक्षीय कन्द्रवि मोऽयं विस्थानस्येन्द्रस्य उदकम् जनयन् मधु क्षरति 1 "प्रियो वा यजमाम इन्द्रस्य वायोः च सम्मम् कर्तुम् ॥ २० ॥ J 1 ' इति सप्तमाष्टकेतृतीयाध्याये पञ्चदशो वर्गः ॥ ि ३. निर ३,००० ४४. निर हरतावित ध 1.वि. बि. ७.७ पारितो मूको. ८ मास्ति वि ९.९. माहित मूको. -१८ 4. सु. नि १,१२.