पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ३, व १६ अ॒यं पु॑ना॒ान उ॒पस॒ो वि रो॑चययं सिन्धुभ्यो अभवद् लोकृत् । अ॒यं त्रिः स॒प्त दु॑दु॒द्वान आ॒शिर॒ सोमो॑ ह॒दे प॑वते॒ चारु मत्स॒रः ॥ २१ ॥ अ॒यम् । पुन । उ॒पनि रोच॒य॒त् ॥ अ॒यम् । सिन्धु॑ऽभ्य | अ॒त् । ॐ इति॑ । लोकऽकृत् । अ॒यम् । त्रि । स॒प्त । ढुद॒ह्वान | आ॒ऽशिर॑म् | सोम॑ । ह॒दे । ए॒ते । चारु॑ | म॒त्स॒र् ॥ २१ ॥ घेङ्कट अयम् पवमान उषस वि रोचयति । अयम् सिन्धुभ्य जायते लोकस्य कती । अयम् त्रि सप्त एकविंशति गा आशिरम् दुदुहान ऋविड्मुखेन सोम हृदयस्य मदकर कल्याणम् पवते ॥ २१ ॥ ३१०४ पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजान इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सी॑द॒निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥ २२ ॥ पर्य॑स्व । सो॑म॒ । दि॒व्येषु॑। धाम॑ऽसु | सृज॒न । इ॒न्दो इति॑ । क॒लशे॑ । प॒निन्ने॑ । आ । सद॑न् । इन्द्र॑स्य । ज॒ठेरै। कनि॑क्रदत् । नृऽभि । य॒त । सूर्य॑म् । आ । अरोह॒य॒ | दि॒वि ॥२२॥ ● बेट० पवस्व सोम | दिव्येषु स्थानेषु सृज्यमान, इन्दो ! कलशे पवित्र च सीदन् इन्द्रस्य जठरे शब्द दुर्वन् मस्विग्भियत सूर्यम् आ अरोहम दिवि इति ॥ २२ ॥ अद्रिभिः सुतः प॑नसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् । सं॑ नृ॒चथा॑ अभो त्रि॒िचक्षण॒ सोम॑ ग॒णो॒त्रमद्भि॑रोभ्योऽवृणि॒ोरप॑ ॥ २३ ॥ अवि॑ऽभि । सु॒त । पु॒त्रसे॒ । प॒ग्ने॑ि । आ । इन्द्रो॒ इति॑ । इन्द्र॑स्य । ज॒ठरे॑षु॒ । आ॒ऽवि॒शन् । त्यग् । नृ॒ऽचक्षु॑ । अ॒भ॒न॒ । नि॒ऽच॒क्षण॒ । सोम॑ | गॊोत्रम् | अङ्गैर ऽम्प । अ॒पृ॒ो । अप॑ ॥२३॥ । । त्वम् नृर्णा द्रष्टा अभव वेष्ट० ग्रावभि सुत पवसे पविने इदो | इन्द्रस्य ठरेषु आविशन् । विद्रष्ट | मोम | मेघम् अङ्गिरसामर्थाय अप अनृणो ॥ २३ ॥ त्वा सो॑म॒ पव॑मानं॑ स्व॒ध्योऽनु निवा॑सो अमदन्नव॒स्यव॑ः । त्वा॑ां सु॑प॒र्ण आभ॑रद् दि॒स्परीन्द॒ो विश्वा॑भिर्य॒तिभिः॒ परि॑ष्कृतम् ॥ २४ ॥ 1 त्वाम् । सो॑म॒ । पव॑मानम् 1 सु॒ऽआ॒घ्य॑ । अनु॑ । विस । अ॒म॒द॒न् । अ॒च॒स्यव॑ । लाम् । सु॒ऽप॒र्ण । आ । अ॒भरत् | | | इन्द्र॒ इति॑ । विश्वा॑भि । म॒तिभि॑ । परिऽकृतम् ॥२४॥ ४' म'। 1 माहित भ भारणो: बि. ? नास्ति वि. ३पने मूका