एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९५४ ऋग्वेद सभाप्ये [ अ६, अ५ व २७. ए॒व । पु॒नु॒ान । इ॒न्द्र॒ऽयु । मद॑म् | म॒द॒ष्ठ॒ | वी॒तये॑ । गुहा॑ । चि॒त् । धि॒षे | गरै ॥ ९ ॥ चेट० एव क्षरन् इन्द्रकाम मदम् मदिष्ट || पानाय गुहायां च करोपि पववेलायाम् उपरथेषु ॥ ९ ॥ शब्दान् अभि ४ ' इति पष्टाष्टके समाध्याये सप्तविंशो वर्ग ॥ [७] ४

  • काश्यपोऽसितो देवलो चऋषि | पवमान सोमो देवता गायत्री छन्द

असु॑व॒मिन्द॑वः प॒था धर्म॑न्नृतस्य॑ सु॒थिय॑ः । वि॒द॒ना अ॑स्य॒ योज॑नम् ॥ १ ॥ अ॒सृ॑न॒म् । इन्द॑व । प॒या । धर्म॑न् । ऋ॒तस्य॑ सु॒ऽश्रियं॑ । नि॒द॒ाना ॥ अ॒स्य॒ । योज॑नम् ॥ १ ॥ बेट० नवमेऽद्दनि बहिष्पवमानम् | सृज्यन्ते सोमा हविर्धानात् पथा कर्माणि यज्ञस्य शोभनश्रयणा जान त अस्य इन्द्रस्य योजनम् इति ॥ १ ॥ प्र धारा मध्यो॑ अग्रयो म॒हीर॒पो वि गा॑हते । ह॒विद॒रिष्षु॒ न्य॑ः ॥ २ ॥ 'प्र । धारा॑ । मध्ध॑ । अ॒प्रि॒य । म॒ही । अ॒प ।। गृ॒हते॒ । ह॒वि । ह॒निष्षु॑ । वच॑ ॥ २ ॥ वेङ्कट० (३)त्र पतन्ति धारा सोमस्य मुरया (१) । महान्ति उदकानि वसतीवरी "वि गाहते हवि सोम इविपा मध्ये वन्य ॥ २ ॥ प्र यु॒जो वी॒ाचो अ॑ग्रयो वृपा चने॑ । साभ स॒त्यो अ॑ध्व॒रः ॥ ३ ॥ प्रायुज । वाच | अयि । वृषा॑ । अड़े । च॒द॒त् । वने॑ । सन॑ । अ॒भि स॒त्य | अधूर ॥३॥ घेड्ड० करोति युक्ता चाच मुख्य । सदवाद - उषा सोम अव मन्दति उदके यज्ञगृह प्रति सत्य हिंसा ॥ ३ ॥ यते॒ यत् काव्या॑ क॒निनृ॒म्णा वसा॑ो अप॑ति । स्स॑वि॒जी संपामति ॥ ४ ॥ ँ । यत् । काव्या॑ । य॒नि । नृ॒म्णा | वसा॑न । अति । स्वं॑ । वा॒ाजी | स॒ास॒ति॒ ॥ ४ ॥ छुट० परि गच्छति यदा काव्यानि ववि मोतुणा धनानि आच्छादयन्", सदानों स्वर्गे वाजी सम्मतुमिच्छति ॥ १४ ॥ पत्र॑मानो अ॒भि स्पृधा॒ पिश॒ो राजैर सी॑द॒ति । यदी॑मृ॒ण्वन्तरे॒धस॑ः ॥ ५ ॥ १२३५ वि २ष्टिवि ०,१८,३, १९,२,३,६ ३ मिन विभ ४४. नास्ति मूको ७ "तप वि' भ ८ नेविगाहने मुझे 31 "गेम वि' भ' नाहित वि. धे ६६ फो. 30 दि' दिवा शि ९ वंदन