पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये तये॒माः प्र॒जा द्वि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि । अध॒दं विश्वे॑ पवमान ते॒ वशे त्वमि॑न्दो प्रथ॒मो वा॑म॒धा असि ॥ २८ ॥ तर॑। मा· । प्र॒ऽजः । दे॒ञ््यस्य॑ | रेत॑म् | त्वम् | विश्व॑स्य | भुव॑नस्य | रा॒जम् । 1 अथ॑ । इदम् । निश्च॑म् । ए॒व॒मा॒न॒ । ते॒ । नशे॑ । सम् | इ॒न्द्रो॒ इति॑ । प्रथम | ध॒म॒ऽधा । अ॒सि॒ि ॥ चेङ्कट० तब इमाः प्रजाः दिवि भवस्य रेनसः सकाशाजाता । त्वम् सर्वस्य भुवनस्य राजसि | अथ इदम् सर्वम् पवमान ! छव वशे भवति। त्वम् इन्दो प्रथम तेजसो धर्ता भवसि ॥२८॥ [ अ५, अ३ व १३. लं म॑मु॒द्रो अ॑सि विश्व॒वित् क॑र॒ तवे॒माः पञ्च॑ प्र॒दिशो निर्धर्मणि । त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रषु॒ तव॒ ज्योति॑षि पत्रमान सूर्यैः ॥ २९ ॥ त्यम् । स॒मु॒द्र । अ॒सि॒ 1 वि॒श्व॒ऽत् । क॒त | इ॒मा । पञ्च॑ | प्र॒ऽदिश॑ । ऽर्धर्मणि । स्त्रम् 1 ग्राम् । च॒ । पृथि॒नीम् । च॒ । अति॑ । जा॒भ्रेषे॒ । तन॑ | ज्योतीपि | प॒त्रमा॒न॒ | सूर्य॑ः ॥ २९॥ । वेङ्कट० यस्मात् समुद्भवन्ति थाप स (तु. या २,१०) त्वम् अनि सर्वज्ञ कवे || तव इमा पक्ष प्रकृडा दिश विधारणे तिष्ठन्ति । त्यम् द्यावापृथिव्यो अत्यन्तम् च विमपि तब ज्योतींषि पवमान ! सूर्य आप्याययति ॥ २९ ॥ सं प॒थि॒ित्रे॒ रज॑सो॒ो विध॑र्मणि दे॒नेभ्य॑: सोम परमान पृयसे । लामु॒शिज॑ः प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ा भुर॑नानि येमिरे ॥ ३० ॥ लम् । प॒वित्रे॑ । रज॑स । निऽप॑र्मण दे॒वेभ्य॑ । सोम॒ | प॒य॒मा॒ । पू॒य॒से॒ } या | उ॒शिजे । प्र॒थ॒मा । अभ्णत | तुभ्य॑ | इ॒मा । निश्वा॑ । भुन॑नानि । य॒मरे ॥ ३० ॥ । वेङ्कट त्वन् परि रोकस्य विधारके देवेभ्य सोम | पवमान | पूयसे | त्वाम् ऋविजः मुख्या गृह्णन्ति | तुभ्यम् इमानि विश्वानि भूतानि नियच्छन्ति' भात्मानम् ॥ ३० ॥ 'इति ससमाष्टके तृतीयाध्याय सदशो वर्गः ॥ प्रेम ए॒त्यति॒ वार॑म॒व्यषं॒ वृषा॒ वने॒ष्पव॑ चक्रद्धः । स॑ घृ॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं रिहन्ति म॒तय॒ परि॑प्र॒तम् ॥ ३१ ॥ १ यज्ञनि अ. रि५पनवि २. याचयति वि अ'. - नारिख मुको ३.के भ ४. विधारके वि अ', विनारक