पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् सु ८६ मे २९ ] त्वम् । नु॒ऽचक्षू 1 अ॒सि॒ । स॒ोम॒ । वि॒श्वत॑ । पव॑मान | वृष॒भु । ता । न । धा॒ान॒सि॒। स । नू । पर॒स्य॒ | वसु॑ऽमत् । हिर॑ण्यत् । व॒यम् । स्या॒म् । भुन॑ने॑षु । ज॒नये॑ ॥ ३८ ॥ वेङ्कट० त्वम् नृणा द्रष्टा भवसि 'सर्वेषु भुवनेषु साम|| धावसि । स न + पवस्व वसुहिरण्ययुक्त धनम् । ॥ ३८ ॥ प्रभव पवमान | त्रिपभ | ता पेच वि वयम् स्याम भुवनेषु एषु जीवित गोनित् प॑स् वसु॒निहि॑र॒ण्य॒निद्रे॑त॒ोधा इ॑न्तो॒ भुव॑ने॒परि॑तः । लं सुनीरौ असि सोम विश्व॒वित्तं त्वाजा उप॑ वि॒रेम आ॑सते ॥ ३९ ॥ गोऽवित् । प॒न॒स्थ॒ । व॒सु॒ऽवित् । हिर॒ण्य॒ऽवित् । रेतु धा । इ॒न्द्रो॒ इति॑ । भुन॑षु । अर्पित । त्वम् । सु॒ऽनौरै । अ॒सि॒ 1 स॒ोम॒ । वि॒श्व॒ऽजित् । तमत्वा॒ । विना॑ । उप॑ । गृ॒रा । इ॒मे । आ॒स॒ते ।। वेङ्कट० गवादीना देता पदस्व रेतसो धाता ओषधीनाम् इन्दो त्वम् उदकेषु आवत । लम् सुवोर असि सोम सर्वस्य दाता | तमू स्वाम् इमे विप्रा स्तुत्या उप आमते ॥ ३९ ॥ गाहत । उन्मध्ये॑ ऊ॒र्मिर्व॒नन अतिष्ठिपो वसनो राज प॒वित्र॑रथो वाज॒मारु॑हत् स॒हस्र॑भृष्टिर्जयति॒ वृहत् ॥ ४० ॥ उत् | मध्ये | | चुनना॑ । अ॒ति॒भ्थि॑प॒त् । अ॒प । वसा॑न । म॒हि॒ष || ग्राहते । राजा॑ । प॒वित्र॑ऽरथ । वाज॑म् । आ । अरुह॒त् । स॒हस्र॑ऽसृष्टि । ज॒य॒ति॒ । श्रय॑ । बृ॒हत् ॥ ४० ॥ ० उत्स्थापयति मध्य कर्म *वननीया वाच । उदक नि आच्छादयन् मार सम राजा पविनरथ सोम सद्ग्रामम् आ रोहति । यहुनशन जयति च महद् वि माइते | जनम् (1 इति ससमाष्टके तृतीयाध्याये एकोनविंशो वर्ग * ॥ स अ॒न्दना॒ उदि॑यति॑ प्र॒जाप॑तीवि॒िश्वायुर्विश्वा॑ः सु॒भरा अह॑र्दिवि । ब्रह्म॑ प्र॒जाप॑द॒यिमश्व॑पस्त्यं॑ पि॒ीत इ॑न्द्र॒निन्द्र॑म॒स्मभ्यं॑ याचतात् ॥ ४२ ॥ स । अ॒न्दना॑ः । उत् । इ॒य॒र्ति॒ । प्र॒जाव॑नी । नि॒षजा॑षु । निश्च सुरौ । अवि ब्रह्म॑ । प्र॒जाऽत्र॑त् । र॒यिम् । अश्व॑ऽपस्स्यम | पीत | इ॒न्द्रो॒ इति॑ । इन्द्र॑म् 1 अ॒स्मभ्य॑म् । य॒च॒स॒त् ॥ १-१ मारित वि. ↑ [25][भ] मुका ४४. बनीया बाचा वि. ५-५ मास्ति मूको. + न को. २. नास्ति ि मास्तिको