पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८६, मै ४५ ] नवेमं मण्डलम् अ॒ग्रेगो राजाप्य॑स्तचिष्यते वि॒मानो अह्वां भुव॑ने॒ष्परि॑तः । हरि॑मृ॒तस्नु॑ सुदशीको अण॒वो ज्यो॒ोतरि॑थः पवते राय ओक्य॑ः ॥ ४५ ॥ अ॒द्रे॒ऽग । राजा॑ । अध्य॑ । त॒वि॒ष्यते । वि॒द॒मन॑ | अहा॑म् । भुव॑नेषु । अपि॑त । हरि / घृ॒तस्नु॑ | सुशौक । अर्णव । ज्योति य ए॒ते । रा॒ये । अ॒क्य॑ ॥ ४५ ॥ वेङ्कट० अमे गच्छन् राजा अप्सु संस्कृत तविष्यते वर्धिष्यते पूर्वपक्षपु विनिर्माता दिवसानाम् उदकेषु अर्पित हरितवर्ण प्रसृतघृतः शोभनदर्शन: उदरुवान् ज्योतीरथ पवते धनार्थम् गृहद्दित ॥ ४५ ॥ इति सप्तमाष्टके तृतीयाध्याये विंशो वर्ग || अम॑र्ज स्क॒म्भो दि॒च उद्य॑तो॒ मद॒ परि॑ वि॒धातुर्भुज॑नान्यर्पति । अ॒शुं रि॑हन्ति म॒तय॒ः परि॑मतं गृ॒रा यदि॑ नि॒र्णिज॑म॒ग्मिणो॑ य॒युः ॥ ४६ ॥ अस॑जि॑ । स्क॒म्भ । दि॒व । उत्ऽयंत | म । परि॑ । त्रि॒ऽधातु॑ । भुन॑नानि । अ॒प॑ति॒ । अ॒शुम् । रि॑ह॒न्ति॒ । म॒तये॑ । पनि॑मन॒म् । शि॒रा । यदि॑ । नि॒ ऽनिज॑म् । ऋ॒ग्मिण॑ । य॒यु ॥४६॥

चेङ्कट० सृज्यते स्कम्भयिता चुलोकस्य उद्यत सोम । परि गच्छति निघातृ सोम भुवनानि । द्रोणकलश आधवनीय पूतभृदिति धातव | तमिमम् अंशुम् लिहन्ति पुनका शब्दायमानम् । नुत्या यदि एन" निणिकम् स्तोतार ऋत्विन गच्छन्ति, लिहन्ति तदा यजमानास्तमिति ॥ ४६ ॥ प्र ते॒ धारा अत्यनि मे॒ष्य॑ः पुना॒ानस्य॑ स॒यतो॑ यन्ति॒ रह॑यः । यद्गोभि॑रन्दो च॒म्नः सम॒ज्यस॒ आ सु॑वानः सौम क॒लशेषु सीदसि ॥ ४७ ॥ प्र । ते॒ । धारो । अति॑ । अण्वा॑नि । मे॒थ्य॑ | पु॒नान॒स्य॑ । समूऽयते । य॒न्ति॒ । रह॑य । यत् । गोमे॑ । इ॒न्द्रो॒ इति॑ । च॒म्यो॑ । सु॒म्ऽअ॒ज्यमे॑ । आ । सुनान | सोम | क॒लशेषु | सीद॒सि॒ ॥४७॥ वेट० प्र अति गच्छन्ति सब धारा मेप्य अवे' सूक्ष्माणि लोमानि पूयमानस्य सहगृह्यमाणस्य रहणशील । यदा उदके इन्दो | त्वम् अधिपत्रणफरक्यो भाभिमुख्येन समज्यसे, सतत मीदसि सूयमान हवम् मोम | क्लशेषु ॥ १७ ॥ पत्र॑स्व सोम क्रतु॒विन्नं॑ उ॒क्थ्योऽन्यो॒ो बारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् । ज॒द्दि निश्वा॑न् र॒क्षमे॑ इन्दो अ॒निर्णो बृ॒हदैम वि॒दथे॑ सु॒नीरा॑ः ॥ ४८ ॥ २२. नाहित ३ ७. पन मूहो. ६६ गयानि मप्यारे वि' भ', १ प्रसूत दि भी, वि. यि माि १८९ ३१११ म्यानि मूवो ● रद्दशीका दि V $774