पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ ३, व ११ पर्य॑स्व । स॒म॒। ऋतु॒ऽनित् । न॒ । उ॒क्थ्य॑ । अव्य॑ । बरै । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् | ज॒हि । विश्वा॑न् । र॒क्षस॑ । इ॒न्द्रो॒ इति॑ । अ॒त्रिण॑ बृ॒हत् । व॒दे | वि॒दथे॑ | सु वेङ्कट० पवस्व सोम ! कर्मणो सम्भयिता अस्माकम् प्रशस्य | पवित्रे परिक्षर प्रियम् विश्वान् राक्षसान् इन्दो | अदनशीलान् ॥ ४८ ॥ ॥४८॥ मधु जद्दि 'इति सप्तमाष्टके तृतीयाध्याये एकविंशो वर्ग ॥ [ ८७ ] उशना काव्य ऋषि | पवमान सोमो देवता | जिष्टुप् छन्द । प्र तु दे॑व॒ परि॒ कोश॒ नि षी॑द॒ नृभि॑ः पुना॒नो अ॒भि वाज॑मर्प । अश्वं॑ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽन्छण॑ व॒र्ही र॑श॒नाभि॑र्नयन्ति ॥ १ ॥ प्र । तु । ए॒व॒ । परि॑ । बोश॑म् । नि । सी॑द॒ । नृभि॑ । पुन॒न । अ॒भि । वाज॑म् | अ॒र्षु । अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्त । अच्छे । ब॒र्हि । र॒श॒नाभि॑ । न॒य॒न्ति॒ ॥ १ ॥ वेडर० उशना | प्रद्रव शीघ्रम्, परि नि सीद च द्वणक्लशम् नृभि सहग्रामम् 1 अश्वम् इव त्वा बलिनम् मर्जयन्त यज्ञ प्रति नयन्ति अङ्गुलीभिर ॥ १ ॥ पूयमान अभि 3 स्त्रि॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा बृजनं॒ रक्ष॑माणः । पि॒ता दे॒ान जनि॒ता सु॒दक्षॊ नष्ट॒म्भो दि॒वो ध॒रुण॑ः पृथि॒व्याः ॥ २ ॥ सु॒ऽआ॒यु॒ध । पते॒ । दे॒न । इन्दु॑ । अ॒श॒स्ति॒ऽहा | बृ॒जन॑म् । रक्ष॑माण । पि॒ता । दे॒वाना॑म् । ज॒निता | सु॒दक्षै | त्रि॒ष्टुम्भ | दि॒व । ध॒रु | पथि॒व्या ॥ २ ॥ वेङ्कट० शोभनायुध पवते देव इन्दु रक्षोहा यजमानानामुपद्रवम् रक्षमाण देवानाम् सुबल धारयिता' दिव धारक च पृथिव्या ॥ २ ॥ पालयिता जनक ऋपि॒र्विश्र॑ः पु॒रए॒ता जना॑नामृ॒भुर्धीरि॑ उ॒शा काव्ये॑न । स चि॑िद्विवेद॒ निहि॑त॒ यदा॑सामच्यं गुहा॑ नाम॒ गोना॑म् ॥ ३ ॥ ऋषैि । नवं॑ । पु॒र॒ ऽए॒ता । जना॑नाम् । श्रुभु | धारै । उ॒शन | काव्यैन । स । चि॒त । वि॒रे॒द॒ । निऽहि॑तम् । यत् । आ॒स॒म् ॥ अ॒पीच्य॑म् । गुह्य॑म् | नाम॑ | गोम् ॥ ३॥ बेट० प्रष्टा मधात्री पुरएता नानानु महान ष्ट अयम् उशना करिश्टेन । म अय लभत ३ पालयिता वि भ १-१ नास्ति मूका २ नु निघ २, ५, मनुमि भ. विटभट वि