पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८९, मे १ ] बेट० इय गतेति ( ऋ १,९१,३६. ) ॥ ८ ॥ नवमं मण्डलम् 'इति सप्तमाष्टके तृतीयाsध्याये चतुर्विंशो वर्ग ॥ [८९] उशना काव्य ऋषि | पवमान सोमो देवता । त्रिष्टुप् छन्द | प्रो स्य॒ वहि॑ प॒थ्या॑भि॒रस्यान् दि॒वो न वृ॒ष्टिः पन॑मानो अक्षाः । स॒हस्र॑धारो असद॒न्यस्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ मोम॑ः ॥ १ ॥ प्रो इति॑ । स्य । वहि॑ । प॒थ्या॑भि । अ॒स्य॒ान् । दि॒व । न । वृष्टि । पन॑मान । अ॒क्षारति॑ । स॒हस्रैऽधार । अ॒स॒दत् । नि । अ॒स्मे इति॑ । मा॒तु । उ॒पऽस्थै । वने । आ । च॒ । सोम॑ ॥ १॥ वेट० प्रश्यन्दते स एव बोढा मार्गे २ दिव इव दृष्टि पवमान क्षरति । सोऽय बहुधा भस्मासु ान पीदति । पृथिव्याश्च उपस्थे बने द्रोणकलशे न आ सीदतु मोम ॥ १ ॥ राजा॒ा सिन्ध॑नामनसिष्ट॒ वा ऋ॒तस्य॒ नाव॒मारु॑ह॒द् रज॑ष्ठाम् । अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजु॑तो दु॒ह ' पि॒ता दु॒ह ' पि॒तुर्जाम् ॥ २ ॥ राजा॑ । सिन्ध॑नाम् । अ॒न॒स॒ष्ट । वास॑ । ऋ॒तस्य॑ | नव॑म् । आ । अ॒रु॒ह॒त । रजि॑ष्ठाम् । अ॒प्ऽसु । अ॒प्त 1 ब॒पृ॒धे॒ । स्ने॒नऽज॑त । दु॑हे । इ॒म् । पि॒ता । दुहे । इ॒भ | पि॒तु ३ जाम् ॥ २ ॥ येङ्कट० "राजा सिन्धूनाम् आच्छादयति वास श्रयणम् | यज्ञस्य नावम् ऋजुतमाम आ रोहति । सोऽयम् द्रप्स वसतीवरीपु वर्धते । श्यनेन दिव भाहत तमिमम् पितृ धुलोकाद् जातम् स पिता दोग्धि अभिमत रसमिति ॥ २ ॥ सि॒हं न॑सन्त॒ मध्वो॑ अ॒यास॒ हरि॑मरु॒पं दि॒वो अ॒स्य पतिम् । शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥ ३ ॥ मि॒हम् । न॒स॒न्त॒ । मध्य॑ । अ॒यास॑म् । हरिम् । अरु॒पम् । दि॒व । अ॒स्य । पति॑म् । शूरै | यु॒ऽ । प्र॒थ॒म | पृ॒च्छ॒ते॒ । गा । अस्य॑ । चक्ष॑सा । परि॑ । पि॒ाति॒ ॥ उ॒क्षा ॥ ३ ॥ । ११ नारित मूका, ६. दप्तर चि अ विभ. वेङ्कट० सिंहसदृशम् पुन प्राप्नुवन्ति बदकस्य गन्तारम् हरितवर्णम् भारोधमानम् अस्य दिव पतिम् । गता पणिभिरपागाव' इति मोऽय शूर युद्धेषु मुख्य सन पार रक्षति उभा इन्द्र ॥ ३ ॥ । अस्य तेजमा ३११७ २. मानें त्रिभ पृ३ मूका. ३ रने विभ ४० वि. ५५ नास्ति