पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२० ऋग्वेदे सभाध्य [ अ ७, अ ३, वे २६ उ॒रुऽग॑न्यूति । अभ॑यानि । कृ॒ण्वन् । स॒मीच॒ीने इति॑ स॒मूऽऽच॒ीने। आप पुर॑न्ध॒ इति॒ पुर॑म्ऽधी । अ॒प । सिसन् । उ॒षस॑ । स्वै । गा | सम् | चिद॒ | म॒ह । अ॒स्मभ्य॑म् | वाजा॑न् ॥४॥ बेङ्कट० विस्तीर्णमार्ग अभयानि स्तोतॄणाम् कृण्वन् सहते च द्यावापृथिव्यौ कुर्वन् आ पवस्व । अन्तरिक्षम् सम्भक्तुमिच्छन् उपम आदित्यम् रश्मोश्च सम् कन्दस महान्ति भन्नानि अस्मभ्यम् इति ॥ ४ ॥ मत्स सोम॒ वरु॑ण॒ मत्स मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् । मत्स॒ शर्धो मारु॑तं॒ मम दे॒वान् मत्स म॒हामिन्द्र॑मिन्द्रो॒ मदा॑य ॥ ५ ॥ मसँ । स॒ोम॒ । वरु॑णम् । मति॑ । मि॒त्रम् | मत्स। इन्द्र॑म् | इ॒न्द्रो॒ इति॑ । प॒व॒मान॒ । विष्णु॑म् । मसि । शधै । मार॑तम् । मसँ । दे॒वान् । मसि । म॒हाम् । इन्द्र॑म् | इ॒न्द्रो॒ इति॑ | मदा॑य । वेङ्कट सर्पय वरणादीनिति' ॥ ५ ॥ ए॒वा राजे॑व॒ ऋतु॑माँ अमे॑न॒ विश्वा॒ा घनि॑द् दुरि॒ता प॑वस्व । इन्द्रो॑दो॑ सु॒क्ताय॒ वच॑से॒ वयो॑ धा यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ६ ॥ ए॒व । राजा॑ऽइय 1 क्रतु॑ऽमान् । अमे॑न । विश्वा॑ 1 घनि॑घ्नत् । दु॒ ऽउ॒ता । पा॒न॒स्वः॑ । इन्द्रो॒ इति॑ । सु॒ऽउ॒क्ताय॑ । वर्च॑से । वयं॑ धा॒ा | यु॒यम् । पि॒त॒ । स्व॒स्ति । सदा॑ । न ॥ ६॥ चेट० एवम् राजा इव कर्मचानू थलेन विश्वानि दुरितानि विनाशयन् पवस्व इन्दो | सूताय अस्माकम् वचसे निष्कृत्यर्थम् अन्न घहि यूयम् इति गतम् ( ऋ ७,६७,१०,६८,९ प्रभृ ) | " इति सप्तमाष्टके तृतीयाध्याये घड्‌विंशो वर्ग ॥ व्याख्यतृतीयमध्याय सप्तमस्याष्टकस्य स । कुण्डिनस्य कुले जसा माताऽभूथस्य सुन्दरी ॥ ६ ॥ इति बेङ्कटमाघवाचार्यविरचिते ऋक्सहिताय्याख्याने सप्तमाष्टके तृतीयोध्याय ॥ इति ऋग्वेदे सभाप्ये सप्तमाष्टके तृतीयोध्यायः ॥ है १२. "रुणादरी' मुको ३ नास्ति वि ४०४माहित मूको