पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९१ ] घेङ्कट० अथ चतुर्थोऽध्यायः । 'असर्जि वक्का रथ्ये' इति घ्याचिख्यासति माधव । अश्वाद्यो पधिपर्य से ' वाच्य देवगणे अश्वाकृतिदैधिकावा दिवि देवोऽस्ति ततोऽश्वाः प्रादुरभवंस्तवमारोप्य ते स्तूयन्तेऽचेतना शकुनिघणश्चेति मवर्म मण्डलम् ऋगृत्समदस्याप्र आसीदिन्द्रः कपिञ्जलः । तुष्टाव समृपिज्ञांत्वा स सूक्ताभ्याम् 'कर्निवत्" ॥ ३ ॥ देवताः । मण्डूकानामधाक्षाणां सन्ति आग्णां च* 'यो वः॑ः सेना॒ानोम॑ह॒तः”, “प्र व श्रादाणः सवि॒ता | ॥ ४ ॥ केचिदिह तंत्र विद्धि स्तूयन्ते यज्ञसंयोगादपि चान्ये अथापि युद्धसंयोगाद् रथादीनां "अह॒ावन॑दता ह॒ते", इत्यपामोषधोनां भग्न्यादयः यमेन यस्या ४. भाव्या ७. शौ ३,१३,१ ११. भवन्स्वन्ये वि' स न इति इतिहासपुराणैर्ये सानाहुश्चेतनान् 'ओष॑धयः॒ः सन्निहिताः सर्वदा च 'देवता 1. मश्वाचौषधि वि' भ', वेंॠण', . ५. ऋ १०, ३४, १२ ८. ऋ १०,९७,२२. वदन् ॥ १ ॥ कश्चन । स्तुतः ॥ २ ॥ देवैरधिष्ठिता. । संवादे" सोऽयमर्थ निदर्शनम् ॥ ५ ॥ स्थादयः । स्तुतिर्भवेत् ॥ ६ ॥ सव॑दन्ते॒” । सम्प्रदर्शिताः ॥ ७ ॥ लौकिकेष्वपि । सर्वे चेतना देवा नापि सर्वे अचेतनाः ॥ वार्विज्ञानीमो उदीरितः ॥ ८ ॥ मन्त्राह्मणगोचरे ॥ ९ ॥ देवतात्वेन दर्शिता । देवान् भवन्त्यन्ये ॥ स्वचेतना ॥ १० ॥ ३१२१ २. 'रतत्वमा० वि अ: °स्तस्त्रामा वि.३०ऋ२,४२,३० ६-६. सोमो भावाण काय. वि . + ॠ१०, १७५, १. १०. सम्पाने विर ९.९. बता चिता दि अ