पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ४, व १ अन वाजसनेयकम् - "न वा अन देवताऽस्त्यनुयाजेषु देव चर्हि इति तन नामिनेन्द्रो' न सोम' (माश १,८,२, ०५ ) इत्यादि । पठामश्च – 'चौर्भूमिरापो रानि सध्ये च ३१२२ हृदय चन्द्रार्कासियमानिला । धर्मथ वृत्तशा सर्वदेहिनाम् ॥ ( मनु ८,८७) इति ॥ ३ [ ९१ ] ५ कश्यपो मारीच ऋषि पवमान सोमो देवता । त्रिष्टुप् छन्द है। अम॑जि॒ चक्वा॒ रथ्ये॒ यथा॒ाजौ धि॒वा म॒नोता॑ प्रथ॒मो म॑नी॒ीपी । दश॒ स्वसा॑रो॒ अधि॒ सानो अ॒व्येऽव॑न्ति॒ वह्म॒ सद॑ना॒न्यच्छ॑ ॥ १ ॥ अर्सर्जि | चको | रथ्यै | यथा॑ । आजौ । धि॒या । म॒नोता॑ । प्र॒थम मनीषी । दर्श | स्वर । अधि॑ । सानौ । अव्ये॑ । अर्जन्ति । वह्निम् । सद॑नानि । अर्छ ॥ १ ॥ चेङ्कट० कश्यप । सृज्यते शब्दायमान, यथा स्थाई सङ्ग्रामे रथ सृज्यते, अगुल्या प्रथम मनोता। यस्मिन् दवाना मनांसि प्रातानि | प्राश दश अडगुल्य अनिमये अर्धि समुच्छ्रित प्रेरयन्ति चोदारं सोमम् यज्ञगृहेप्विति ॥ १॥ वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरराधि॑ सु॒वा॒नो न॑हु॒ष्ये॑भि॒रिन्दु॑ः । प्र यो नृभि॑र॒मृतो मये॑भिर्मर्मृजानोऽनि॑भि॒र्गोभि॑र॒द्भिः ॥ २ ॥ यी॒ती । जन॑स्य । दि॒व्यस्य॑ । ह॒व्यै । अधि॑ । स॒न । न॒हुष्पेभि । इन्दु॑ । प्र । य । नृऽभि॑ । अ॒मृत॑ । मत्ये॑भि । मर्मूजन | अवैऽभि । गोऽभि॑ि । अ॒भि ॥ २ ॥ । वेट० भक्षणाय दैव्यस्य जनस्य कविभि अधि गच्छति यज्ञ मनुष्यै सूयमान इन्दु | नेतृमि " म १९ शोध्यमान पवित्रैः अधिषवणचर्मणा प्र गच्छति य यज्ञम् अमृत यसतीवरीभिश्च ॥ २ ॥ घृप॒ वृष्णो॒ रोरु॑त्रदृ॑श्च॒र॑स्मै॒ परा॑नो॒रुदते॒ पयो गोः । स॒हस॒मृधो॑ प॒थिभि॑र्व॑च॒ोविद॑ध्व॒स्मभः सूरो अनं॒ नि यति ॥ ३ ॥ 1 शेत् । । पये गो । यृया॑ । वृथ्णै । रारु॑त्रत् । अ॒शु । अ॒स्मै |पमान | म॒स॑म् । ऋवः॑ । प॒थिऽभि॑ य॒च॒ ऽ । अ॒स्म । सूरै । अष॑म् । नि । य॒ा ॥३॥ 11 नो वा अनुदानेवलि देवता वि ४ मारियम, ऋभ ५० भारित मूका ९ मि. १० नाहित मूको ११ २२ ६ ते मूको मध्ये ि तन्नाभिने विश ३ वृतिज्ञा वि. ७ मेवा वि भ'. ८. भूको