पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८८ ] नवम मण्डल्भे नु । न॒ । र॒यिम् । उप॑ । म॒स्य॒ । नु॒ऽन्त॑म् | पुन॒न । वा॒ताय॑म् । नि॒ऽच॑न्द्रम् । प्र । ज॒न्द्रि॒तु । इ॒न्द्रो॒ इति॑ । त॒ारि॒ । आयु॑ । प्र॒ात । म॒ञ्जु । धि॒याऽन॑सु । ज॒ग॒म्यात् ॥ ५ ॥ वेङ्कट० क्षिप्रम् अस्मभ्यम् रयिम् उप कुरु मनुष्यैर्युक्तम् पूयमान उदम् च सर्वेपा हादकम् । प्रताारे 'दर्धितम् अस्तु इन्दो " स्तोतु आयु । प्रात इति गतम् ( ऋ१,५८९,५०५,८, ८०, १० प्रभृ. ) ॥ ५ ॥ ! इति सप्तमाष्टके चतुर्याध्याये तृतीय वर्ग [ ९४ ] कत्रो धौर ऋपि पवमान सोमो देवता । त्रिष्टुप् छन्द है। अधि॒ यद॑स्मिन् वा॒जिनी॑व॒ शुभः स्पर्व॑न्ते॒ धिय॒ःे न निः । अ॒पो वृ॑णा॒नः प॑र॒ते कवी॒यन् प्र॒जं न प॑शु॒नर्व॑नाय॒ मम॑ ॥ १ ॥ अधि॑ । यत् । अ॒स्मि॒न् । गा॒जिनी॑ऽइव | शुभ॑ । स्पर्धन्ते । धिय॑ । मू॒र्य॑ । न । विश॑ । अ॒प । नॄणान । पते॒ । क॒वि॒ऽयन् । प्र॒जम् । न । प॒शु॒ऽनर्धनाय । मन्म॑ ॥ १ ॥ वेङ्कट० कण्व | अधि स्पर्धन्ते अहमहमिकयोपतिष्ठन्ति यदा अस्मिन् सोमे अश्वे इव अहङ्कारा अगुल्य * सूर्ये इव च उदिते रश्मय, तदानीम् अय सोम उदकानि आच्छादयन् पवन कवित्वम् आचरन् यथा गवाम् ननम् मननीय बोद्धव्य रक्षितव्यम् पशुना वर्धनाथ गाप परिपवत इति ॥ १ ॥ द्वि॒ता व्यूर्णन्न॒मृत॑स्य॒ धाम॑ स्व॒रि॑दे॒ भु॒र्य॑नानि प्रथन्त । धिय॑ः पिन्वा॒नाः स्वम॑रे॒ न गाव॑ ऋता॒यन्तो॑र॒भि अ॑थ॒ इन्दु॑म् ॥ २ ॥ वि॒ता । नि॒ऽऊ॒र्ष्मन् । अ॒मृतस्य । धाम॑ । स्व॒ ऽविदे॑ । भुवनानि । प्रथ॒त॒ । धिय॑ । पि॒न्याना । स्वस॑रे । न । गान॑ ऋ॒त॒ऽयन्ती । अ॒भि । वाथे | इन्दु॑म् ॥ २ ॥ ३१२७ वेङ्कट० उदकस्य स्थानम् अन्तरिक्षम् सोमो द्वैधम् व्यूर्वन् मध्येन गच्छति । तस्मै सर्वज्ञाय भुवनानि बिस्तीर्णानि भवन्ति । रश्मीना सञ्चरणायें तमिमम् इन्दुम् धिय वाच यशमिष्उन्त्य अभि गाव गोष्ठे वत्सानिति ॥ २ ॥ शब्दायन्ते, यथा पय क्षरत्य परि॒ यत् क॒विः काव्या भर॑ते॒ शूरो न रथो॒ो भुव॑नानि॒ विश्वा॑ । दे॒वेषु॒ यो मतो॑य॒ भ्रूप॒न् ददा॑य रा॒यः पु॑रु॒भुपु नव्य॑ः ॥ ३ ॥ 1. च र वि. १२ मिसिदो वि मूको ६ सच्चरायें वि. ७. शब्दापयन्ते विभ, ३३. मास्ति मुफ़ो ४'