पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९६, मं ३३ नवमं मण्डलम् स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पाः । कृ॒ण्वन्न॒पो व॒र्प॑य॒न् द्यामु॒तेमामु॒रोरा नौ वरिवस्या पुनानः ॥ ३ ॥ सः 1 नः॒ः } दे॒व । दे॒वऽना॑ते । पु॒त्र॒स्व॒ । म॒हे । सोम॒ | प्र॑से । इ॒न्द्र॒ऽपान॑ः । ! कृ॒ण्यन् । अ॒पः । व॒र्षय॑न् । द्याम् | उ॒त | इ॒माम् | उरोः । आ । नः | वरिवस्य॒ | पुनानः ॥३॥ चेङ्कट० सः अस्माकम् देव | यज्ञे पत्रस्व महते सोम ! पानाय इन्द्रस्य पातव्यः कृण्वन् उदकानि धारापृथिव्यौ च वर्षयन् । 'भूमिं पर्जन्या जिन्दन्ति दिवे जिन्वन्त्यमयः ( ऋ १,१६४,५१ ) इत्येवमभिप्रायम् । विस्तोणीदन्तरिक्षाद् आ गच्छन् अस्मान् परिचर पूयमानः ॥ ३ ॥ अनी॑त॒येऽर्हतये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते । तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं वैश्मि पवमान सोम ॥ ४ ॥ अजी॒तये । अह॑तये । पा॒स्व॒ | स्व॒स्तये॑ । स॒र्वता॑तये | बृह॒ते । तत् । उ॒शन्ति॒ । बिश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि | पवमान | सोम ॥ ४ ॥ [ वेङ्कट० यथा वयं शत्रुभिरजिता भवेम तथा अहतार्थम् पदश्च अविनाशाय महत्ते यज्ञाय । तत् त्वदीय रक्षणम् इच्छन्ति विश्व इमे मदीयाः सखायः तत् एव अहम् च कामये पवमान | सोम| ॥ 8 ॥ सोम॑ः पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः । जनि॒तानि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णः ॥ ५ ॥ सोम॑ः । पत्र॒ते । ज॒नि॒ता । म॒तीनाम् । जनता । दि॒िवः । ज॒नि॒ता । पृथि॒व्याः । ज॒नि॒ता । अ॒ग्नेः । जुनि॒ता । सूर्य॑स्य । ज॒नि॒ता । इन्द्र॑स्य । ज॒नि॒ता । उ॒त । विष्णः ॥ ५ ॥ चेष्ट० सोमः क्षति जनयिता बुद्धयादीनामिति ॥ ५५ ॥ " इति सप्तमाष्टके चतुर्थाध्याये पो वर्गः ॥ ब्र॒ह्मा दे॒वानां॑ पद॒वः क॑च॒नापि॒र्वप्रणां महि॒पो मृ॒गाणा॑म् । श्ये॒नो गृधः॑णा॒ां स्वाध॑ति॒र्धना॑नां॒ सोम॑ः प॒वित्र॒मत्ये॑ति॒ रेम॑न् ॥ ६ ॥ अ॒ह्मा । दे॒वाना॑म् । प॒द॒ऽयो । कृ॒ञ्जनम् । ऋषि॑ः । विप्रा॒णाम् । म॒हि॒षः । मृ॒गाणा॑म् । श्ये॒नः । गृधः॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सः । प॒वित्र॑म् । अति॑ । ए॒नि॒ ] रेभ॑न् ॥ ६ ॥ 4 ११. कृण्वन्स्युदकानि निदान वि. २. महनादर्भ मूको. ३.मि. ४-४ मारित मूको,