पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९६, में ११ ] नवमं मण्डलम् 1 सः । पू॒र्व्यः । अ॒सु॒ऽवित् । जाय॑मानः । मृ॒जानः । अ॒प्ऽसु । दु॒द॒ह्वानः । श्रौँ । अ॒भिश॒स्ति॒ऽपाः । मुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् | ब्रह्म॑णे । पू॒यमा॑नः ॥ १० ॥ घेङ्कट० सः मनः धनार्मा लम्भकः जायमानः मृज्यमानः उदकेषु दुझमानः 'अभिपवग्रामिण अभिशस्ते:' परिरक्षक भुवनस्य राजा प्रयच्छति मार्गम् यजमानेम्पः कमर्थम् पूयमानः ॥१०॥ इति सप्तमाष्टके चतुमांध्याये सप्तमो वर्ग: ॥ त्वया॒ा हि नः॑ पि॒तर॑ः सोम॒ पूर्वे॒ कर्म॑णि च॒क्रुः प॑त्रमान॒ धीरा॑ः । च॒न्वन्नतः परि॒धरपो॑र्णु वी॒ीरेभि॒रश्वे॑मे॒घवा॑ भवा नः ॥ ११ ॥ । त्वया॑ । हि । नः॒ः । पि॒तर॑ः । स॒ो । पूर्व कर्माणि | च॒क्रुः | मान | पीरोः | व॒न्वन् । अत्रा॑तः । प॒रि॒ऽधा॑न् । अप॑ । ऊर्णु । वी॒रेभि॑ः । अश्वे॑ः । म॒घवा॑ । भव | भुः ॥ ११ ॥ चेट० लया हि अस्माकम् पितरः सोम ! पूर्व अगिरस कर्माणि चहुः एत्रमान! प्राज्ञा. १ रक्षांसि 'सम्भजन तैरनभिगतों' रक्षांसि 'अप ऊर्णुहि | वीरैः अश्वैः च सद् गधवा स्वम् अस्माकम् भव ॥ ॥ यथाप॑वधा मन॑षे वयो॒धा अ॑मित्र॒हा व॑रोवविष्न् । ए॒वा प॑वस्व॒ द्रवि॑ण॒ दधा॑न॒ इन्द्र॒ सं तिष्ट ज॒नयायु॑धानि ॥ १२ ॥ । यथो । अप॑वयाः । मन॑त्रे । अयःऽधाः | अ॒मित्रऽहा | व॒रि॒ ऽवित् । ह॒विष्मा॑न् । ए॒व । प॒व॒स्य॒ । द्रवि॑णम् । दधा॑नः । इन्हें । सम् | ति॒ष्ठ॒ | ज॒नय॑। आयु॑धानि ॥ १२ ॥ घेङ्कट० यथा अपवधाः मनवे राज्ञे अवस्य धाता, श्रमित्राणां इन्हा, दिभिर्युक्त, एवम् पवस्व धनम् प्रयण्डन्, इन्द्रे च सम्यक् तिष्ट, आयुधानि ॥ १२ ॥ धनस दाता, पुरोधाशा- प्रकाशय च स्यदीयानि पव॑स्व सोम॒॒ मधु॑माँ ऋ॒तावाचन अधि॒ सानो अन्ये॑ । अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पाः ॥ १३ ॥ अव॑स्य । सोम॒ । मधु॑ऽमान् । ऋ॒तवः॑ अ॒पः । वसा॑नः । अधि॑ । सानौ । अव्ये॑ । अच॑ । द्रोणा॑नि । घृ॒सऽव॑न्ति । सी॑द॒ । म॒दिन्ऽन॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपान॑ः ॥ १३ ॥ पेट० पवस्व सोम 1 मधुरः यशवान् उदकानि आच्छादयन् पवित्रे | अव सोद कलशान् उदकवतः अस्य मकरः मदः इन्द्रस्य पातम्यः ॥ १३ ॥ १०१ माव्ण्यामिशस्ने: वि मापयभिशले वि, ग्राम्य मिश २-३. भन्दौर विसन्तर वि. ४-४. श्रुटितम् वि : मरि ३९. २-२. नास्ति भूमो. ५. दाना वि