एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ] भवम् मण्डलम् १९५७ म॒घोन॑ । आ। प॒र॒स्य॒। न॒ । ज॒ह । श्वा॑ । अर्पद्व इन्द्रो॒ इति॑ | सखा॑यम् । आ । वि॒श॒ ॥७॥ वेङ्कट० धनवतः अस्मान् प्रति आ पवस्तु | अप जहि विश्वान् द्वेष्टन् । इन्दो | सखायम् इन्द्रम् । आ विश ॥ ७ ॥ सू, म ८ वृ॒ष्टि॑ दि॒वः परि॑ स्रुप द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृत्सु धः ॥ ८ ॥ पृ॒ष्टिम् । दि॒व । परि॑ । सू॒न॒॒ । यु॒म्नम् । पृथि॒व्या | अधि॑ | सह॑ न॒ | सोम॒ | पृऽसु | धा ॥८॥ बेङ्कट० दृष्टिम् युलोकात् परि सव, अझ च पृथिव्या उत्थापय | चल्म् अस्माकम् रहे सोम सङ्ग्रामेपु धेहि' ॥ ८ ॥ नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं॑ स्व॒वि॑िद॑म् । अ॒स॒महि॑ प्र॒जामप॑म् ॥ ९॥ नृ॒ऽचक्ष॑सम् । आ॒ | व॒यम् । इन्द्र॑ऽपीतम् । स्व॒ ऽग्द॑म् | भ॒क्षमहि॑ । प्र॒ऽजाम् । इष॑म् ॥९॥ बेङ्कट० नृणा द्रष्टारम् त्वा वयम् इन्द्रपीतम् सर्वज्ञम् पिबन्त' भनेम प्रनाम् अन्नं च ॥ ९ ॥ इति पष्टाष्टके सप्तमाध्याये एकत्रिंशो वर्ग 1 [९] 'काश्यपोऽसितो देवलो वा ऋषि | पत्रमान सोमो देवता । गायनी छन्द । परि॑ प्रि॒या दि॒वः क॒विर्वयो॑सि न॒प्त्योहि॑तः । सुवा॒नो यति क॒निक्र॑तुः ॥ १ ॥ परि । प्रि॒या । दि॒व । क॒नि | जयसि | नृत्य | हि॒त । सुनान । याति॒ | क॒नितु ॥ १ ॥ वेङ्कट० चतुर्थेऽहनि आर्भवे । परि याति प्रियाणि यशेकस्य कवि वयाँसि इति प्रारण भाई। येना अतिशय पर्वतानां कुभ " ( तैना ३, ७,९,१ ) इति मन्त्र | अधिषवणफ्लकयो. निहित अभिपूयमाण क्रान्तप्रज् ॥ १ ॥ प्रम॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टॊते॑ अ॒द्रुते॑ । वी॒त्य॑र्य॒ चनि॑ष्ठया ॥ २ ॥ प्र॒ऽवं॑ । क्षयः॑य । पय॑से॒ । जना॑य । जुष्टे । अ॒ । ती । अर्प | चनि॑ष्ठया ॥ २ ॥ चेट० प्र अर्प तक निवासभूताय अत्यन्त हतोत्रे जनाय पर्याप्त सोधे भक्षणाय नमत्तमवा धारया ॥ १ ॥ स सुनुर्मातरा शुचिर्जातो जाते अंरोचयत् । म॒हान् मही ऋतु ॥ ३ ॥ ३ पटाविं ४ वाम् वि. ५५ को 1.1 नास्ति मूको २ देहि ६ रुम मूको, ७. नियुन. त्रि, निष्