पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१३८ ऋग्वेदे सभाध्ये [ अ ७, अ ४, व ११. घेङ्कट० भद्राणि वस्त्राणि तेजांसि समामाणि च वसानः महात् कविः शाभिमुख्येन "वक्तव्यानि शंसन् आविश चम्वोः पूयमानः विचक्षणः जागरणशीलः यज्ञ ॥ २ ॥ समु॑ प्रि॒यो सृ॑ज्यते॒ सानो॒ अन्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे । अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ३ ॥ । सम् । ऊ॒ इति॑ । प्रि॒यः । मृ॒ज्प॒ते॒ । सानो॑नौ॑ । अव्ये॑ । य॒श इत॑र । य॒शसः॑म् । क्षैत॑ः । अ॒स्मे इति॑ । अ॒भि । स्व॒र॒ । धन्य॑ । पू॒षमा॑नः । यु॒यम् । पि॒त॒ | स्व॒स्तिऽभि॑िः । सदा॑ | नः॒ः ॥ ३ ॥ बेङ्कट० सम् मृज्यते प्रियः समुच्छ्रिते पवित्रे यशस्वितमः यशस्विनाम् क्षिति प्रातः अस्मदर्थम् अमि शब्दय अन्तरिक्षे पूयमानः | यूयम् इति गतम् ( ऋ ७,१,२० ) ॥ ३ ॥ श्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं हिनोत मह॒ते धना॑य । स्वादुः प॑त्राते॒ अति॒ वार॒मव्य॒मा सदाति क॒लशे॑ देव॒युन॑ः ॥ ४ ॥ F प्र । गायत । अ॒भि । अ॒र्चामि॒ | दे॒वान् । सोम॑म् । हि॑नो॒त॒ । म॒ह॒ते । धना॑य । स्वा॒दुः । प॒त्राते॒ । अति॑ । वार॑म् । अव्य॑म् । आ । सी॑ति॒ । क॒लश॑म् । दे॒व॒ऽयुः। नः॒ः ॥ ४ ॥ । 1 घेङ्कट० प्रगायत, अभि अर्चत देवान्, सोमम् प्रेरयत महदनं प्राप्तुम् | स्वादुः सोमः अति पत्रते पवित्रम् आसीदति च पात्रम् देवकामः सोमः अस्मदीयः ॥ ४ ॥ इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यम॒ायन्त्म॒हस्र॑धारः पवते॒ मदा॑य । नृभिः॒ः स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रो॑ मह॒ते सौभ॑गाय ॥ ५ ॥ इन्दु॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आऽयन | स॒हस्र॑ऽधारः | पच॒ने | मदा॑य । नृऽभि॑िः । स्तनः । अनु॑ । धाम॑ । पूर्वैम् | अग॑न् । इन्द्र॑म् | म॒ह॒ते । सौभ॑गाय ॥ ५ ॥ 1 घेङ्कट० इन्दुः देवानाम् उप आगच्छन्— सख्यम् सहस्रधारः पवते मदार्थम् | सृभिः स्तूयमानः प्रश्नम् धाम अनु गच्छति । तदेवाह - गच्छति इन्द्रम् महते अभ्युदयायेति ॥ ५ ॥ 'इति सप्तमाष्टके चतुर्थाध्याये एकादशी वर्गः ॥ ते॒ राये हरिरर्पा पुनान इन्द्रं मौ गच्छतु ते॒ भरोय । दे॒वैयदि स॒रयं॒ राध॒ो अच्छा यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ६ ॥ 3. नास्ति जि स. २०२. म्यान निशंसनापि विभ', 'व्यानि शंसनापि वि. fi"; fat. ४-४ समृज्यते भूको. ५. यशस्वतिभो वि. मर्धन विदीयम् वि म. ८, ९ मूको, ९.९. नास्ति मूको, ५. घमेत्रा वि ६. भर्चाय वि, अर्चय अ