पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९७, २१ ] नवम मण्डलम् ३१४३ वेट० रश्मिवर्जिता स्थवनिता च अयुत्ता च ये अश्वा इव सृज्यमाना युद्धे भवन्ति, एते असन्त' गच्छन्ति मोमा । हे देवा तान् उप भागच्छत पामायेति ॥ २ ॥ इति सप्तमाष्टके चतुर्थाध्याये चतुदेशो वर्ग ॥ ए॒वा न॑ इन्दो अ॒भि दे॒वनी॑ति॒ परि॑ सव॒नो अण॑श्च॒मूषु॑ । सोमो॑ अ॒स्मभ्यं॒ काम्ये॑ बृ॒हन्तं॑ र॒यिँ द॑दातु वी॒रय॑न्तमु॒ग्रम् ॥ २१ ॥ ए॒न । न॒ । त्र॒न्द्रो॒ इति॑ । अ॒भिः॑ि । दे॒तिम् । परि॑ । सू॒न॒ । नभ॑ः । अणि॑ । च॒मूषु॑ । सोम॑ । अ॒स्मभ्य॑म् । काम्य॑म् | गृ॒हन्त॑म् | र॒यिम् । दे॒तु॒ | वी॒रऽन॑न्तम् । उ॒ग्रम् ॥ २१ ॥ चेङ्कट० एवम् अस्माकम् इन्दो । 'यज्ञम् प्रति f' परि सव दिव उदकम् चमसेषु | सोम इति स्पष्टम् ॥ २१ ॥ ४ अम्मभ्यम् तस॒द्यी मन॑सो चेन॑तो॒ वागू ज्येष्ठ॑स्य वा धर्म॑णि॒ क्षोरनीके | आदी॑माय॒न् च॒र॒मा वा॑वशा॒ाना जुष्टुं पति॑ क॒लशे गाव॒ इन्दु॑म् ॥ २२ ॥ तक्ष॑त् । यदि॑ । मन॑स॒ । चैन॑त । वाकू | ज्येष्ठस्य | व | धर्मेण | क्षो । आत् । ई॑म् । आ॒य॒न् । घर॑म् | था | वा॒ार॒शाना । जुष्ट॑म् | पति॑म । क॒लशे॑ । गा | इन्दु॑म् ॥ । क्योंद्दिश्य चेङ्कट० सस्करोति यदि एनम् मनस कामयमानस्य कृते स्तो वाकू, यथा श्रेष्ठस्य रानादे धारक योगक्षेम विषय शकायमानस्य मुखत स्थितस्य जानपदिस्य चाकू श्रेष्ठ स्तौति | अनन्तरमत्र एनम् आगच्छति चरणीयम् कामयमाना पर्याप्तम् पतिम् कल्शे स्थितम् गाव. इन्दुम् इति ॥ २२ ॥ प्र दा॑नु॒दो दि॒ष्यो दा॑नु॒पि॒न्न ऋ॒तमृ॒ताय॑ पते सुमे॒धाः । घ॒र्मा सु॑ग्द्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्व॒शभि॑र॒ भूम॑ ॥ २३ ॥ न । द॒ानु॒ऽद । दि॒ष्य । ददा॑न॒ऽनि॒ष । ऋ॒तम् । ऋ॒ताय॑ । पत्र॒ते । सु॒ऽमे॒ध । घ॒र्मा । भू॒त्रि॒त् । नृ॒ज॒न्य॑स्य । राजा॑ । प्र । रामऽभि॑ । द॒शऽभि॑ि । स॒हि॒ । भूम॑ ॥ २३ ॥ घेङ्कट० प्र पवते दातॄणां दाता दिव्य दातृस्त्र कामानां क्षारयिता 'सत्यभूसं रस सत्यभूताय इन्द्राय सुझ धारयिता भवति बरसदस्य राजा प्र धार्यते च दशभि भड्गुलीभि अत्यन्तमिति ॥ २३ ॥ 3. ज्वलयन्तो वि जलने भ. २२. नास्ति मूको, ४ सोविं. ५. विभ६६ तरस र भ ३-३० नारित वि. नारित भ