पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ४ व १५. प॒वित्रे॑भिः॒ पव॑मानो नृ॒चा राजा॑ दे॒वाना॑मु॒त मयो॑नाम् । द्वि॒ता सु॑चद्रयि॒पतो॑ रयी॒णामृ॒तं भ॑र॒त् सुभृतं चान्ः ॥ २४ ॥ प॒वित्रे॑भि । पव॑मान । नृ॒ऽचक्ष । राजा॑ | दे॒वाना॑म् | उ॒त । नाम् । द्वि॒ना । भुउ॒त् । र॒यि॒ऽपति॑ । र॒यी॒णाम् | ऋ॒तम् । स॒र॒त् । सु॒ऽभृ॑तम् । चारै | इन्दु॑ ॥ २४ ॥ वेङ्कट० पवित्र पूयमान नृणां द्रष्टा राजा उभयेषा देवमनुष्याणां द्विधा भवति देवेषु' मनुध्येपु घ धनाना पति | सोऽयम् उदकम् विभर्ति सुसम्भृतम् करयाणम् इन्दु ॥ २४ ॥ अनी॑ इव॒ श्रव॑से स॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तम॑र्प । स नः॑ः स॒हस्र बृह॒तीरपो॑ द॒ा भव सोम द्रविणोवित् पु॑ना॒नः । ॥ २५ ॥ अनी॑न्ऽइन् । श्रन॑से॒ । स॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒यः । अ॒भि 1 वी॒तिम् । अ॒र्य॒ । स । नः॒ः । स॒हस्र॑ । बृ॒ह॒ता॑ । इच॑ । ा । भने॑ । सोम॒ । द्रविण॒ ऽवित् । पुनानः ॥ २५ ॥ चेङ्कट० अश्व इव युद्धे अन्नार्थम् त्वम् अस्माकर धनलाभ प्रति इन्द्रस्य वायो पानम् अभि गच्छ | स. त्वं बहूनि वृहितानि अन्नानि अस्मभ्यं प्रयच्छ । भव सोम | धनस्य दृावा पुनान ॥ २५ ॥ ' इति सप्तमाष्टके चतुर्थाध्याये पञ्चदशो वर्ग ॥ दे॒वा॒ाच्यो॑ नः परपि॒च्यमा॑ना॒ाः क्षये॑ सु॒वीरि॑ धन्वन्तु॒ सोमा॑ः । आ॒य॒ज्यवः॑ः सुम॒तिं वि॒श्वया॑रा होतारो न दि॑िवि॒यज म॒न्द्रत॑माः ॥ २६ ॥ दे॒व॒ऽअ॒व्य॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒वीर॑म् । ध॒न्व॒न्तु॒ । सोमा॑ः । आ॒ऽय॒ज्यत्र॑ । सु॒ऽमतम् । वि॒रा | होतर | न । दि॒पि॒ऽयज॑ । म॒न्द्रऽत॑मा ॥ २६ ॥ वेङ्कट० देवानां सर्पयितार न:* परित ' पात्रेषु सिध्यमाना गृहम् सुपुजम् प्रेरयन्तु सोमा वाभिमुग्ध्यैन प्रयच्छत मुनि विश्वास होता. हद दिवस्थितान् देवान् यजन्तः शब् मन्द्रनमा ॥ २६ ॥ ए॒वा दे॑व दे॒वता॑त पर मुँह म प्र॑से देव॒पाः । म॒हश्चि॒द्धि ष्मसि॑ हि॒ाः स॑म॒षे॑ कृ॒धि यु॑ष्ठ॒ाने रोद॑सी पुन॒ानः ॥ २७ ॥ । मड़े । सोम॒ सर॑मे । दे॒न॒ऽपान॑ । ए॒न । दे॒न॒ । दे॒नता॑त । गृ॒ह । चि॒त् । हि । रुमसि॑ । हि॒ता । स॒ऽग॒र्ये । कृ॒धि | स॒स्य॒ाने इति॑ सु॒ऽस्था॒ाने । रोद॑सी इति॑ । पुन॒ानः ॥ १ अपि च त्रि. २ नास्ति नि ६६. मारियो. fa'at. ३. 'श्लान् वि. १. धन लक्ष. ८. पतिनः वि पत्रे वि, पाने भ