पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् ३१४५ सू ९७, मं २८ ] चेङ्कट० एवम् देव ! यज्ञे पचश्व महते पानाय सोम! देवानां पातव्य । महतोऽपि शनोः अभिभ वतारो भवेम प्रेरिता सङ्ग्रामे | कृति चास्माक द्यावाभिव्य शोभनावामस्थाने पूयमान ॥ २७ ॥ अथ्रो न क्रेडो वृप॑भिर्युजनः मि॒हो न भीमो मन॑सो॒ो जनीयान् । अर्वाचीने॑ः प॒थिभि॒र्ये रजि॑ष्ठा आ पे मौमन॒मं न॑ इन्द्रो ॥ २८ ॥ अश्वं॑ । न । त्र॒द॒ । वृप॑ऽभि । युजान सिंह । न । म | मन॑स | जयन् | अ॒र्वाच॑ने॑ । प॒थिऽभि॑ । ये । रजि॑ष्टा । आ । पर॒स्य॒ | सौमन॒सम् | न | इ॒न्द्रो॒ इति॑ ॥ ० अश्व इ मन्दसि ऋत्विग्भि युज्यमान सिह इव भीम मनस अपि वेगव- सर अभिमुखैमार्ग | ये मार्गा भवन्ति अत्यन्त सृजवस्तै । आ पवश्व मौमनसन् अस्माकम् इन्दो।' ॥ २८ ॥ ३ श॒तं धारा॑ दे॒वजा॑ता असृग्रन्त्स॒हस्र॑मेनाः क॒त्रयो॑ मृजन्ति । इन्द्रो॑ स॒निने॑ दि॒न आ प॑ पु॒रए॒तानि॑ मह॒तो धन॑म्य ॥ २९ ॥ श॒तम् । धारा॑ । दे॒ऽजा॑ता । अ॒स॒प्र॒न् । स॒हस्र॑म् । ए॒ना । कृ॒रय॑ । मृ॒जन्ति॒ । इन्द्रो॒ इति॑ । स॒नित्र॑म् । दि॒व । आ । स्त्र | पुर् र॒ता । अति॒ | मह॒त | धन॑स्य ॥ २९ ॥ घेङ्कट० शतम् धारा देवार्थ प्रादुर्भूता सृज्यन्ते । सहस्रम् एना धारा क्वय. शोभयन्ति । इन्दो ! अननसाधन पुत्रादीना धनम् अन्तरिक्षात् आ पवम्व | पुरोगन्ता भवसि महत धनस्थ ॥ २९ ॥ दिनो न सग अमग्रमां राजा न मि॒त्रं यमि॑नाति॒ धीर॑ः । पि॒तुर्न पु॒त्रः ऋतुमर्यान आ प॑रस्य वि॒शे अ॒स्या अनी॑तिम् ॥ ३० ॥ दि॒व । न । स । अ॒मसू॒नम् । अहा॑म् । राजा॑ । न । मि॒त्रम् । प्र । मि॒ना॒ाति॒ ॥ धीरे॑ । पि॒तु न । पु॒त्र 1 क्रतु॑ऽभि । य॒ान । आ । ए॒त्रस्य॒ । नि॒शे । अ॒स्यै । अनी॑तिम ॥ ३० ॥ ० सर्मा यथा आदित्यस्य अहम् सम्बन्धिनो यो मृज्यन्त, तद्वत् मोमस्य धारा विसृज्यन्ते । सोऽयम् राजा सोम न हिनस्ति मिञन् प्राइव पुत्र कर्मभि यतमान आ पवस्व अम्यै वसे अपराभवम् यथा न पराजिता भवन्ति तथा कुरिति ॥ १० ॥ 'इति सप्तमाष्टके चतुर्थाध्याये गोडशो वर्ग' | २. यजमान ६६. सोमान्त्र वि 1. कन्दन् वि' म ५. यदा वि शिव ८८. मास्ति मुका र युज्यमाना वि समेज अ', मोनोन वि ● १४ नास्ति ७७ विदेवरामवनि ,