पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नजमं मुण्डलम् सू ९७, मे ३५] सोमस्य मनस ईशित्रों कल्याणी वाचम् प्रेरयति च । पृच्छन्त्य | सोमम् यन्ति स्तातारथ कामयमाना ॥ ३४ ॥ सों गानो॑ धे॒न चाफ्शा॒नाः सोम॒॒ पिप्रा॑ म॒तिभि॑ः पृच्छमा॑नाः । सोम॑: सुतः भू॑यते अ॒ज्यमा॑न॒ः सोमे॑ अ॒र्कास्त्रि॒ष्टुभः सं न॑न्ते ॥ ३५ ॥ सोम॑म् । गाउ॑ । धे॒नने॑ । वा॒त्र॒शा॒ाना । मम॑म् । न । म॒तिऽमि॑ । पृ॒च्टमा॑ना । सोम॑ । सु॒त । पू॒य॒ते । अ॒ज्यमा॑न । सोमे॑ अ॒र्का । नि॒ऽस्तुभिः॑ । सम् । न॒न्ते॒ ॥ ३५॥ ३१४७ गाव च गच्छन्ति गोपतिम् सोम वेडूर० सोमम् गाव धेनव कामयमाना: सोमम् मेधाविन स्तुतिभि पृच्छन्तो भवन्ति । सोम सुत पूयते गोभि अज्यमान | सोमे मन्त्रा त्रिष्टुबूपा एत सम् गच्छन्ते अस्माभि क्रियमाणा ॥ ॥ ३५ ॥ ' इति सप्तमाष्टके चतुर्थाध्याये सप्तदशो वर्ग * ॥ , ए॒नाः सोम परिपि॒च्यमा॑न॒ आ प॑नस्स पू॒यमा॑नः स्व॒स्ति । इन्द्र॒मा वि॑श बृह॒ता ये॑ण वर्धया वाचै जना पुरैधिम् ।। ३६ ॥ ए॒थ । न॒ । सोम॒ । प॒रे॒ऽसि॒च्यमा॑न । आ । पत्र॒षु॒ ] पूग्रमान | स्व॒स्ति । इन्द्र॑म् । आ । नि॒श । बृह॒ना । खैण | व॒र्धय॑ | वाच॑म् | ज॒नय॑ । पुर॑म॒ऽधि ॥ ३६॥ वेडट० एवम् न सोम परिपिच्यमान आ पवस्व पवित्रे पूयमान अविनाशम् । इन्द्रम् चापि था | विश' महत्ता शब्देन । वर्धय च वाचम् जनय व प्रज्ञानम् ॥ ३६ ॥ आ जागृ॑वि॒र्नमि॑ ऋ॒ता म॑ती॒नां सोम॑: पुनानो अ॑मदच्च॒मूषु॑ । सप॑न्ति॒ यं मि॑थु॒नास॒ो निमा अरवि॒राम॑ सु॒हस्ता॑ः ॥ ३७ ॥ आ । जागृ॑नि । निन॑ । ऋ॒ना | म॒तीनाम् | सोम॑ | पुनान । अ॒स॒द॒त् । च॒मूषु॑ । सप॑न्ति । यम् । मि॒थु॒नास॑ । निमा | अ॒ | वि॒िशस॑ । सु॒ऽहस्ता॑ ॥ ३७ ॥ चेङ्कट आ सोर्ति' जागरणशील शाता सत्याना स्तुतीनाम् साम पूथमान चमसेपु, स्पृशन्ति यम् सट्टवा नितरा' कामयमाना अध्वर्यद नेतार सुरता ॥ ३७ ॥ स पु॑नान उप सूरे न धातोमे अंग्रह रोद॑सी जिप ओरः । प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धने॑ का॒ारणे॒ न प्र पैमत् ॥ ३८ ॥ 1 पियमणा वि' अ', 'माण वि. २०२. नास्ति मूको. ३ एविभ ४ दिना विनाशम् विभ, विनाश वि ६. नास्ति विभ ५०५. नाहित वि. ↑मान्ति मूको प्रस्थान विभ ८. सौई वि. ९९ संगच्छात तानिएं विभ