पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४८ ऋऋग्वेदे सभाध्ये [ अ ७, अ ४५ व १८ स । पना॒न । उप॑ । सू॒रे । न । धावा॑ | आ | उ॒भे इति॑ । अ॒मा॒ | रोद॑सी॒ इति॑ ।। स । आ॒न॒रित्या॑न । प्रि॒या । चि॒त् | यस्य । प्रि॒ सास॑ । उ॒ती | स | तु | धन॑म् । क॒रिणि॑ । न । न । यमत् ॥३८॥ चेङ्कट० स. पूयमान उप गच्छति इद्वे, यथा सूर्ये सवत्सर । आ पूरयति च उभे यात्रावृथिव्यौ । 'तेजसा वि नृणाति च म तम 1 यस्य' प्रियस्य दातु सोमस्य प्रिया धारा रक्षणाय भवति, म क्षिप्रम् अस्मभ्यम् धनम् प्रयच्छतु भृतकाय इच भृतिम् ॥ ३८ ॥ स व॑नि॒ता वर्ध॑नः पू॒यमा॑न॒, सोमों मीढ्नॉ अ॒भि नो ज्योतिपानीत् । येना॑ नः॒ः पूर्वे॑ पि॒तर॑ पद॒ज्ञाः सुर्निदो अ॒भि गा अमुष्णन् ॥ ३९ ॥ स । बर्धिता | वन | मोन । सोम॑ । म॒ान् । अ॒भि । न॒ । ज्योति॑ा । आ॒ात् । येन । नो॒ ।ू पि॒तर॑ । पद॒ऽज्ञा | स्ऽविद | अ॒भि । गा । अदि॑म् | उष्णन् ॥ ३९ ॥ बेट० स वर्धिता वर्धमान पूयमान सोम सेक्ता अभि रक्षतु अस्मान् तेजसा, न अस्माकम् पूर्वे पितर पणिभिरपहृताना गवाम् पदा सर्वज्ञा शिलोचयम् पशुन् अभि उष्णन् । उपिरिह मुष्णातिना समामकर्मेति ॥ ३९ ॥ अन्त्ममुद्रः प्र॑थ॒मे निर्धर्मञ्जनन् प्र॒जा भुव॑नस्य॒ राजा॑ो । घृ॒षः॑ प॒रि॑ने॒ अधि॒ सानो॒ अच्ये॑ वृहत् सोमो॑ वावृधे सुवा॒ान इन्दु॑ ॥ ४० ॥ अन् । समद्र । प्रथ॒मे । विऽध॑र्मेन् । जुनयन् । प्र॒ऽजा | भुर्जन॑स्य | राजा॑ । तृ॒यः॑ । परि॒त्रे । अधि॑ । सानो॑नौ॑ । अन्ये॑ । ब्र॒हत् | सोम॑ । अ॒पृ॒धे | सु॒ान | इन्दु॑ ॥ ४० ॥ घेङ्कट० ग्रामति समुद्र, यस्मादाप समुद्भवन्ति । प्रथम विधारके अन्तरिक्ष जनयन् प्रजा भुवनस्य राजा । सऽयम् वृषा अनिमये पविने समुच्छूित अत्यन्त वर्धते सूयमान सोम दोत ॥४०॥ 'इति सप्तमाष्टके चतुर्थाध्याये अष्टादशो वर्ग । म॒हत् तत् सोम महि॒पकारापा यगर्भोऽवृ॑णीत दे॒वान् । अद॑धा॒ादिन्द्रे॒ परि॑मान॒ ओजोऽज॑नय॒त् सूर्ये ज्योति॒रिः ॥ ४१ ॥ । म॒हत् । तत् । साम॑ । म॒हि॒ष | चार् अ॒पाम् । यत् | गर्म । अवृ॑णी॒त । दे॒वान् । अदधात् । इन्द्रै । भनमान | आर्ज | अज॑नयत् । सूर्ये । ज्याति॑ । इन्दु॑ ॥ ४१ ॥ ८० महन् तत् सोम महान् शक्शेर, अपराम् गर्भ इद्वे पवमान थरम् | भजनयत् ध सूर्ये ज्योति सच सामो यस्य वि* अवसमा वि वि. ४ नास्ति मूको नास्ति वि. भिकरो पवि यत् अयम् अनृणीत देवान्। अदधात् ॥ १ ॥ इदु 44 २ बदयिता वि ६६ नास्ति को ३ वमान ७७ अकरोवा