पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे ममाप्ये ए॒प स्य ते॑ पचत इन्द्र॒ सोम॑श्च॒म॒षु॒ धीरे उश॒ते तव॑स्वान् । स्व॑र्चक्षा रथि॒रः म॒त्यनु॑ष्म॒ काम्रो न यो दे॑वय॒तामस॑र्ज ॥ ४६ ॥ [ अ ७, अ४, २०. ए॒ष. । स्पः । ते॒ । प॒व॒ते । इ॒न्द्र॒ | सोम॑ः । च॒मूषु॑ | धीरैः । उ॒ते । तत्र॑स्वान् । स्त्र॑ ऽचक्षाः । र॒थि॒रः । स॒त्यऽनु॑ष्मः । काम॑ः । न । यः । दे॒वड्य॒ताम् । अस॑र्ज ॥ ४६ ॥ बैट० सः' एक. ते परते इन्द्र | सोमः चमूषु प्राज्ञः कामयमानाय वेगवानू सर्वदर्शनः स्थवान् सत्यथलः कामः इव यः यजमानानां सृष्टः ॥ ४६ ॥ ए॒ष प्र॒त्वेन॒ वय॑सा पुना॒नस्त॒रो वर्षीस दुहितुर्दधा॑नः । वसा॑न॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नु॒षु॒ रेभ॑न् ॥ ४७ ॥ ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒न॒नः । ति॒रः । वयो॑सि । दृहि॒ितुः । दधा॑नः । वसा॑नः । शर्म॑ । नि॒ऽवरू॑यम् । अ॒प्सु | होता॑ऽइव | य॒ाति॒ । सम॑नेषु | रेम॑न् ॥ ४७ ॥ वेङ्कट० एपः प्रतेन अन्नेन पूयमान शतात्मिकया धारया क्षरन, तिरस् कुर्वन् पृथिव्याः रूपाणि,

  • स्वतेजसाऽऽच्छादयन् निरम् गृहम् यज्ञमण्डपम् असुर स्थितः होता इव याति

सर्वेषु शब्दायमान ॥ १७ ॥ नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्बः पू॒षमा॑नः । अ॒प्सु स्वादि॑ष्ठ॒ो मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥ ४८ ॥ नु । नू' । त्त्रम् । र॒थर 1 दे॒व॒ । सो॑म॒ । परि॑ । स्न॑य॒ । च॒म्ब । पु्॒यमा॑नः । अ॒प्सु । स्वारि॑ष्ठ. । मधु॑ऽमान् । ऋ॒त॒ऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यम॑न्मा ॥ ४८ ॥ वेड्डूड० क्षिप्रम् नः त्वम् रथवान् ‘देव सोम | परि व अधिपत्रणफलकयोः पूयमानः घसती. वरीपु स्वादुतम, मधुमान् यज्ञवान् देवः इव यः सविता सत्यनुतिकः ॥ ४८ ॥ अ॒भि धा॒ायु॑ वी॒य॑षा॑ गृणा॒ानोऽभि मि॒त्रावरु॑णा पू॒यमा॑नः । अ॒भी नरै ध॒ीजव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑ण॒ वज्र॑बाहुम् ॥ ४९ ॥ अ॒भि । वा॒युम् । वी॒ीती । अ॒र्प | गुणान | अ॒भि । मि॒त्रावरु॑णा | पु॒यमा॑नः । अ॒भि । नर॑म् । ष॒ऽजन॑न॒म् । र॒थे॒ऽस्याम् । अ॒भि । इन्द्र॑म् | वृष॑णम् | वज्रेऽवाहुम् ॥ ४९ ॥ 1-1. नास्ति वि. २. भाज्ञ वि' भ'. "दयन्निवरूध वि. ५.५. यज्ञ... मप्नु विक्ष. वि. ९ मधुनमान् भूको. ३. नास्ति विश्रां ४-४. दयन्तिवरूवि अ'; ६. स्तुनो थ ७. नास्ति अ ८-८, देवोदमो