पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ९७, मं ५६ ] नवमं मण्डलम् ए॒प वि॑िश्व॒वित् प॑वते मनी॒ीपी सोमो विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ । द्र॒प्स ई॒रय॑न् वि॒दये॒ण्वन्दु॒र्व वार॒मव्यं॑ स॒मयाति॑ याति ॥ ५६ ॥ ए॒पः । वि॒श्व॒ऽवित् । प॒वते । मनु॒ष । सोम॑ः । विश्व॑स्य । भुव॑नस्य | राज | इ॒प्सान् । ई॒रय॑न् । त्रि॒दथे॑षु । इन्दु॑ः । चि । वार॑म् | अव्य॑म् | स॒मया॑ । अति॑ । याति॒ ॥५६॥ वेङ्कट० एपः सर्वज्ञः पवते मेधावी सोमः विश्वस्य भुवनस्य राजा | द्रप्सान् प्रेरयन् यज्ञेषु इन्दु- वि अति याति अविमयम् वालम् समया इति ॥ ५६ ॥ इन्दुं रिहन्ति महि॒षा अद॑ब्धाः प॒दे रैमन्ति क॒वयो न गृधः । हि॒न्वन्ति॒ धीरा॑ द॒शभिः॒ः क्षिपा॑भिः॒ सम॑ञ्जते रूपम॒पां रसैन । ५७ ।। इन्दु॑म् | रि॑ह॒न्ति॒ । म॒द्वि॒षाः । अद॑ब्धाः । प॒दे । रे॒भू॒न्ति॒ । क॒वय॑ः । न । गृधा॑ः । हि॒न्वन्ति । धीरा॑ः । द॒शऽभि॑िः । क्षिपभिः । सम् । अ॒ञ्जते । रू॒पम् । अपाम् । रसैन ॥ ५७ ॥ चेङ्कट० इन्दुम् आस्वादयन्ति महान्तः अहिंसिताः । तस्यास्य धारास्थाने शब्दायन्ते यथा धनम- भिकाङ्क्षमाणाः कवयः स्तुवन्तः शब्दायन्ते | तमिमं प्रेरयन्ति करिवः दशभिः भड्गुलीभिः, सम् अञ्जते च सोमस्य रूपम् अंशुम् अपाम् रसेन ॥ ५७ ॥ त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑िनु॒याम॒ शश्व॑त् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्त॒ता॒मदि॑ति॒ः सिन्धुः पृथि॒वी उ॒त यौः ॥ ५८ ॥ स्वया॑ । व॒यम् । पर्व॑मानेन । स॒ोम॒ | भरै | कृतम् || चि॒न॒याम॒ शव॑त् । । । तत् । नः॒ः । मि॒त्रः । वरु॑णः । म॒म॒इन्ता॒म् । अदि॑तिः । सिन्धुः । पृथि॒वी | उ॒त । यौः ॥ ५८ ॥ चेङ्कट त्वमा वयम् पदमानेन सोन | सहूमामे बहु कर्तव्यम् विचिनुयाम । सत् नः (४१,९४,१६) इति गतम् ॥ १८ ॥ 'इति सप्तमाष्टके चतुर्थाध्यायेद्वाविंशो वर्ग 7१५३ [१८] सम्परोयो वायोगिरः, ऋजिवा भारद्वाज ऋषी । पवमानः सोमो देवता | मनुष्टुप् छन्दः, एकादशी वृदती। अ॒भि नो॑ वाज॒सात॑म॑ र॒यिम॑र्प पुरु॒स्पृह॑म् । इन्दो॑ स॒हस्र॑भर्णसं तुविद्युम्नं वि॑भ्वा॒सह॑म् ॥ १ ॥ 3 रिसिवगरः म. २. खान्ते वि. स. ३३. मास्ति को.