पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१५४ ऋग्वेदे सभाध्ये अ॒भि । नः॒ । वा॒ाज॒ऽसात॑मम् । र॒यिम् । अर्प | पु॒रु॒ऽस्पृह॑म् । इन्द्रो॒ इति॑ । स॒हस्र॑ऽभण॒सम् । त॒वि॒ऽद्यु॒म्नम् । वि॒म्य॒ऽसह॑म् ॥ १ ॥ चेट० "अम्बरोप ऋजिश्वा च द्वौ सूकम् 'अनि नः' राह" (तु. श्रअ २,९,९८) इति शौनकः | अभि अर्थ अस्माकम् अस्य परमदम् रयिम् यहुभिः स्पृहणोयम् इन्दो| यहुभरणम् यद्धसम् महतोऽभिभविवारम्' ॥ १ ॥ पड़े प्य सु॑चानो अ॒व्ययं रथे॒ न वर्माव्यत | इन्दु॑र॒भि द्रुषा॑ हि॒तो हि॑य॒ानो धारोभिरक्षाः ॥ २ ॥ परि॑ । स्यः॑ः । सु॒ह्वानः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ अ॒च्यत । इन्दु॑ः । अ॒भि । द्रुष्णा॑ । हि॒तः । हियानः । धाराभिम । अक्षारिति॑ ॥ २ ॥ चेङ्कट० परि यस्तै सूयमानः पवित्रम्, यथा रथे स्थितः फाचे परिव्ययति । सोऽयम् इन्दुः अभि हितः द्रोणकलशेत धैर्यमाणः धाराभिः क्षति ॥ २ ॥ सुवानो अक्षा इन्दु॒रव्ये॒ मद॑च्युतः | धारा म ऊ॒र्ध्वो अ॑ध्व॒रे भ्राजा नैतिं गव्य॒युः ॥ ३ ॥ । परि॑ । स्यः । सुवा॒नः । अ॒क्षारिति॑ | इन्दुः | अन्यै | मद॑ऽच्युतः । धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रजा । न । एति॑ । ग॒व्य॒युः ॥ ३ ॥ वेङ्कट० स एप सूयमानः परि क्षरति इन्दुः पवित्रे मन प्रेरितः ।

  • भ्राजमानया इव* दीझ्या गच्छति गोकामः ॥ ३ ॥

स हि त्वं दे॑व॒ शव॑ते॒ वसु॒ मय दा॒शुषे॑ । इन्दौ सह॒स्रिण र॒यिं श॒तात्मा॑नं विवाससि ॥ ४ ॥ [ अ ७, भ४ व २३. सः । हि । त्वम् । दे॒व । शव॑ते । वसु॑ । मय । दाशुषे॑ । इन्द्रो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । शतऽअत्मानम् । त्रिवा॒ास॒से॒ ॥ ४ ॥ व॒यं ते॑ अ॒स्य वृ॑ह॒न् वसो वस्वः॑ः पुरु॒स्पृह॑ः | नि नेदि॑ष्ठतमा इ॒पः स्याम॑ सु॒नस्या॑भिगो ॥ ५ ॥ धारया यः ऊर्ध्वः यज्ञे चेङ्कट० सः हि त्वम् देव बहवे धनम् मर्ताय यजमानाय प्रयच्छसि । तथा सति इन्दो | मझे घ सहससख्यम् रयिम् बहुरूपम् प्रेश्य ॥ ४ ॥ १. तोऽनिमवि॰ [वि. २. पूयमानः वि अ. ३० सूयमानः वि अॅः दयमानः वि ४-१. भ्राजमान एन वि अ. ५. याजनानि य. वि क्ष ६. छति मूको,