एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९, मं९ ] नवमं मण्डलम् ३९५९ वेङ्कट० क्षिप्रं नव्याय स्तुत्याय अस्माकम् सूक्ताय अभिगठ मार्गानू । ग्रनवत् यथापुरम् रोचय स्वा दीप्तीः ॥ ८ ॥ पव॑मान॒ महि॒ श्रवो गामश्वं॑ रासि वी॒रव॑त् । सनः॑ मे॒धां सना॒ स्व॑ः ॥ ९ ॥ पव॑मान॒ । महि॑ । श्रवः॑ व गाम् । अश्व॑म् | रा॒सि॒ | वी॒रऽव॑त् । सन॑ । मे॒धाम् । सन॑ । स्वरिति॑ि स्व॑ः ॥ वेङ्कट० पवमान ! महन् भन्नम् पुत्रयुक्तम् गाम् अश्वम् प्रयच्छसि स त्वं प्रयच्छ मेधाम्, प्रयच्छ सर्वम् इति ॥ ९ ॥ इति पष्ठाष्टके सप्तमाध्याये त्रयस्त्रिशो वर्ग. ॥ [१० ]

  • काश्यपोऽसितो देवलो वा ऋषिः पवमानः सोमो देवता गायत्री छन्दः ।

प्र स्वा॒नास॒ो रथा॑ इ॒वाव॑न्तो॒ न श्र॑व॒स्यवः॑ः । सोमा॑सो रा॒ये अंक्रमुः ।। १ ।। प्र । स्व॒नास॑ः । रथा॑ःऽइव | अवैन्तः । न । श्रृव॒स्यवः॑ः | सोमा॑सः | राये | अ॒ऋभुः ॥ १ ॥ स्वनन्तः रथाः इव अधाः इय च शत्रुभ्यः पेट० सप्समे अनि बद्दिष्पवमाने । * अरुमु: अतमिच्छन्तः सोमाः यजमानानां धनाय ॥ १ ॥ हि॒न्वा॒नासो रथा॑ इव दधन्वि॒रे गभ॑स्त्योः । भरा॑सः क॒ारिणमिव ॥ २ ॥ हि॒न्वा॒नासः॑ः । रयो ऽइष | | गर्भयो । भरोसः | कारिणोऽव ॥ २ ॥ पेङ्कट० गच्छन्ताः स्थाः इव शीर्मबाह्रो। यिस्ते भाराः हुए भारवादानातू हस्तयोः ॥ ९ ॥ 1 राजा॑नो न प्रश॑स्तभः सोमा॑सो गोभि॑रजते । य॒ज्ञो न स॒प्त धातुर्भिः ॥ ३ ॥ राजा॑नः । न । प्रश॑स्तिऽभिः । सोमा॑स. गोभि॑ि । अ॒ञ्जते॒ । य॒ज्ञः । न । स॒प्त । वा॒हृऽधि॑ः ॥ ३ ॥ घेङ्कट राजानः इव प्रास्ताभिः स्तुतिनाग्भिः सोमाः गोभिः अस्यन्ते, यज्ञ इंच धातृभि. ॥ ३ ॥ सप्तभि परि॑ सु॒व॒ानास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ वि॒रा । सु॒ता अ॑र्पन्ति॒ धार॑या ॥ ४ ॥ परि॑ । सु॒वा॒नास॑• । इन्द॑वः । मदा॑य | ब॒र्हणा॑ वि॒रा | सु॒ताः । अ॒र्प॑न्ति॒ | धार॑या ॥ ४ ॥ घेइट० परित गच्छन्ति अभिषूयमाणाः इन्दवः मदाय महत्या गिरा अभिपुताः धारया ॥ ४ ॥ १. "गांतू वि' भ. २. एप्तिम् त्रि ४-४. मारित मूको ५०५. प्रत्रम वि अॅ: शक्यु वि. दि. ८. 'यते रिक्ष ९० मि. वि. लिः वि', 'लि अ'. ३. मेथी मेधा जि . ६. याहुनाम (गु. निघ २, ४ ), ७. नय