पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९८, ६ ] मदमं मण्डलम् य॒पम् | ते॒ | अ॒स्य | वृ॒त्र॒ऽहुन् । यसो इति॑ । यस्ः | पुरु॒ऽस्पृह॑ः । नि । नेदि॑ष्ठ॒ऽतमाः । उ॒पः । स्वार्म | सु॒म्नस्यै | अ॒धि॒ो इत्या॑घ्रिऽगो ॥ ५ ॥ येट० वयम् ते अस्प शत्रुहन्! वासवितः ! धनस्य बहुभिः स्पृहणीयस्य अन्तिरुतमाः नितराम् स्याम असस्य सुसत्यच हे अतगमन ! ॥ ५ ॥ द्विर्य पञ्च॒ स्वय॑श स्वसा॑रो॒ अद्वैसंहृतम् । अ॒मिन्द्र॑स्य॒ काम्यै प्रस्तु॒पय॑न्यूर्णम् ॥ ६ ॥ द्विः । यम् । पश्च॑ | स्वऽयेशसम् । स्वसोरः । अहितम् । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । प्र॒ऽस्ना॒पय॑न्ति । ऊ॒र्मिणम् ॥ ६ ॥ वेङ्कट० यम् दश खमार स्वभूखयशसम् प्रावभिः संहतम् वियम् इन्दस्य काम्यम् बसतोक्रोभिः प्रापयन्ति धारामिः युक्तम् | उत्तरत्र सम्बन्धः ॥ ६ ॥ 'इति सप्तमाष्टके चतुर्थाध्याये प्रयोविंशो वर्गः ॥ त्यं ह॑र्य॒तं हर व॒क्षु॑ पु॒नन्ति॒ वारे॑ण । यो दे॒वान् विश्व इत् परि॒ मदे॑न स॒ह गच्छ॑ति ॥ ७ ॥ परि॑ि । त्यम् । ह॒र्य॑तम् । हरि॑म् । अ॒भुम् । पुन॒न्ति॒ | वरे॑ण 1 यः। दे॒वान् । विश्वा॑न् । इत् । परि॑ि । मदे॑न । स॒ह । गछ॑ति ॥ ७ ॥ वेङ्कट० परि पुनन्ति से स्पृहणीयम् हरितवर्णम् बभ्रुवर्णम् मालेन, यः देवान् विश्वान एव माइकेन सह परि गच्छति ॥ ७ ॥ अस्य वो वैसा पान्दो दक्षसाध॑नम् । यः सूरिषु श्रवो॑ बृ॒हद् ह॒धे स्वर्ण ह॑र्य॒तः ॥ ८ ॥ क्षऽसाध॑नम् । ३१५५ अ॒स्प। वः॒ः । हि । अव॑सा । पान्तेः । यः । स॒रिषु॑ । श्रवः॑। बृ॒हत् । द॒धे । स्वैः । न । हर्य॒तः ॥ ८ ॥ चेहर० अस्य सूर्य हि रक्षणेन पिव्रत्तो भवथ बदस्य साधनं रसम्रै यः अयम् सुरिपु महद् अनम् स्थापयति मादित्यः इत्र स्पृहणीयः ॥ ८ ॥ सवाँ य॒ज्ञेषु॑ मानवो॒ इन्दुर्जनिष्ट रोदसी । दे॒वो देवी गिरि॒ष्टा अने॑धन् तं तु॑वि॒ष्वाणि॑ ॥ ९ ॥ १. स्वसार यूको, २. सहवि स २०३. नास्ति मूको. ४. बभ्रूवर्ण मुको. ५-५. न रसं वि अ