पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१, मं १ ] मनमे मण्डलम् घेर० खम् द्यावापृथिष्यो अत्यन्तं बिभर्ति महाकर्मन्! प्रति मुञ्झसि च कवचम् पवमान | महत्वेन युक्तः इति ॥ ९ ॥

  • इति सप्तमाष्टके चतुर्थाध्याये अष्टाविंशो वर्ग ॥

व्याख्यचतुथमध्यायं सप्तमस्याष्टकस्य सः । भवगोल कुले यस्य मानुरासीत् समुद्भवः ॥ इति वेङ्कटमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने सप्तमाष्टके चतुर्थोऽध्यायः । इति ऋग्वेदे सभाप्ये सप्तमाएके चतुर्थोऽध्यायः ॥ 3. नाहित विभ' २-२. नास्ति मुको